Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव अवचर्णिः ॥२०६॥
गाथा-२०
आसी अ पाणिधंसी तिम्मिअतंदुलपवालपुडभोई ।
हत्थतलपुडाहारा जइआ किर कुलकरो उसहो ॥८॥ (मू०भा०) आसंश्च ते भगवदुपदेशात्पाणिभ्यां घर्षितु शीलं येषां ते पाणिर्षिणः, ता एवौषध्य हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, कियत्यपि काले गते ता अपि न जीर्णवत्यः पुनरपि भगवन्तमापृच्छय तदुपदेशात्तीमितान-तन्दुलान् प्रवालपुटे मुहूर्त घृत्वा भुञ्जन्त इत्येवंशीलास्तीमिततन्दुलप्रवालपुटभोजिनः, कियता कालेन ततोऽपि न जीयति, भूयोऽपि पृष्ट्वा, तदुपदेशेन हस्ततलपुटे विहित आहारो येषां ते तथा आसीरन् , हस्ततलपुटेषु कियन्तं कालंमौषधीः स्थापयित्वा भुक्तवन्त इत्यर्थः, कालदोषात् औषध्यः कठिनतरभावमापन्ना न जीर्यन्ति, ततो भगवदुपदेशेन कक्षासु स्वेदयित्वा भुक्तवन्तः, पुनरभिहिताकारद्वयादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घष्ट्वा पत्रपुटेषु मुहूर्त तीमित्वा, तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा, पुनहस्ताभ्यां घृष्ट्वा कक्षास्वेदं कृत्वा तथा तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वेत्यादिभङ्गकयोजना केचिद् प्रदर्शयन्ति, धृष्ट्वा पद विहाय, तच्चायुक्त, त्वगपनयनमन्तरेण तिमितस्यापि हस्तपुटधृतस्स सौकुमार्यानुपपत्तेः, सूक्ष्मत्वग्माववाददोष इति द्विकसंयोगाः, त्रिक संयोगमङ्गोः पुनर्हस्ताभ्यां घष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु मुहूर्त' धत्वेत्यादि, चतुःसंयोगजभङ्गः पुनरेवं-त्रिकं पूर्ववत् कक्षासु च स्वेदयित्वा इति ||८|| अमुमेवमर्थमुपसंहरबाह
॥२०६
Sain Education Intemat
For Private & Personal use only
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244