Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरम् ० आव ० अवचूर्णि 1182011
Jain Education International
अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव ।
क. लगया इह भरहे हत्थी मणुओ अ आयाया ॥ १५३॥ सिणेहकरणं गयमारुहणं च नामणिफत्ती । परिहाणि गहि कलहो सामत्थण विन्नवण हति ॥ १५४ ॥
द
विमलवाहन इति, 'सामत्थण 'त्ति देशी
अपरविदेहे द्वौ वणिग्वयस्यावभृतां एकेा मायी अपरश्च ऋजुरेव, तौ कालगताविह इह भरते आयात, मायी हस्ती जातः इतरा मनुष्यश्च हस्ती मनुष्य वातावित्येतेन जन्मद्वार प्रतिपादितं ज्ञेयं, दट्ठ- दृष्टवा परस्परस्नेहकरणं गजारोहणं च नामनिर्वृत्तिः, विमलं वाद्दनं- हस्तिलक्षणमस्य जातमिति गच्छता च कालेन कल्पद्रुमाणां परिहाणिः, ततः प्रभूता-प्रभूततरागृद्धिः ततः कलहः, वचनः पर्यालोच मुच्यते, ततो विमलवाहास्य विज्ञापयामास, तैरपि अधिपति चक्रे, स च तेषां दण्डं चकार'हा' इति, ततेा हकार नीतिप्रवृत्तिः, स च जातजातिस्मृतिः, तस्य चन्द्रयशाः प्रिया. तयोर्युग्मं जातं एवं क्रमेणैकस्मिन् वंशे सप्तकुलकरा उत्पन्नाः, पूर्वभवाथ कुलकराणां प्रथमानुयोगतो ज्ञेयाः, जन्म पुनरिदेव सर्वेषां द्रष्टव्यं गतं जन्मद्वारम् || १५३ - १५४ ॥ अथनामद्वारमाह
For Private & Personal Use Only
गाथा- १
186911
www.jainelibrary.org
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244