Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 193
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१८९॥ गाथा-१७१-७२ इयं गाथाऽन्यकतका, आये भवे धनः सार्थवाहः, उत्तरकुरुषु मिथुनकः, सौधर्म सुरः, गन्धिलावती. विजये महाबलो राजा, ईशाने ललिताङ्गो देवः, महाविदेहे वज्रधः, उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, विदेहेषु वैद्यः, अच्युते देवः, विदेहे वज्रनामश्चक्री, सर्वार्थसिद्धिविमाने देवः, ऋषभच, एतानेव क्रमेण विवरीषुराह ॥१७१।। धणसत्थवाह० धनसार्थवाह आसीत् , वसन्तपुर प्रतिचिचलिषुर्घोषणां कृतवान् , तेन सह यतीनां गमनमभूत् , अव्या वासस्थानं च, बहुव्युत्क्रान्ते वर्षाकाले धनस्य चिन्ताऽभूत् , घृतदानमासीत्तदा । उत्तरकुरु सोहम्मे महाविदेहे महब्बलो रायो। ईसाणे ललियंगो महाविदेहे वहरजंघो ॥१॥ (प्रक्षिप्ता) इयं गाथाऽन्यकत की, उत्तरकुरुषु मिथुनकं, सौधर्मे देवः, महाविदेहे महाबलो राजा, विदेहे वज्रजङ्घः ॥१७१॥ उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुयसेट्टिमच्चासत्थाहसुया वयंसा से ॥१७२॥ उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, विदेहे चिकित्सकसुतः, तत्र से-तस्य राजसुतश्रेष्ठथमात्यसार्थवाहसुताश्चत्वारो वयस्याः, अयं भावः ॥१७२॥ ॥१८९॥ Jain Education international For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244