Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ श्रीधीरसुन्दरसू० आव अवचर्णिः ॥१९४॥ गाथा-१८२ ८३-८४ पुरिमेण पच्छिमेण य एए सव्वेऽवि फासिया ठाणा । मज्झिमऐहिं जिणेहिं एक्कं दो तिणि सव्वे वा ॥१८२॥ पूर्वेण ऋषभेन पश्चिमेन वीरेण प्राग्भवे एतानि सर्वाण्यपि स्पृष्टानि-आसेवितानि, मध्यमैजिनरेक द्वे त्रीणि सर्वाणि वा ॥१८२॥ तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहि ।। बज्झइ तं तु भगवओ तइयभवोसक्कइत्ता णं ॥१८३॥ चः-पुनरर्थे, ननु तत्पुनस्तीर्थकरनामकर्म उदयं प्राप्तं कथं वेद्यते ?, एवं शिष्येण प्रश्ने सूरिराह-अग्लान्याग्लानिपरिहारेण धर्मदेशनादिभिः, अष्टमहापातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति, आदिशब्दाच्चतुस्त्रिंशताऽतिशयैः पञ्चत्रिंशता वाणीगुणैरित्योदिग्रहः, तत्तु तीर्थकरकर्म भवतः-तीर्थकरभवात् प्रागवसर्य पश्चिमानुपा यस्तृतीयभवस्तस्मिन् वध्यते-निकाच्यते, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावद्यावतीर्थकरभवे अपर्वकरणस्य सङ्ख्येयभागाः, तत उर्व बन्धव्यवच्छेदः, केवलिकाले तस्योदयः ॥१८३॥ तत्कस्यां गतौ बध्यते इत्याह नियमा मणुयगईयए इत्थी पुरिसेयरो य सुहलेसो । आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥१८४॥ ॥१९४॥ in Education Inter For Privale & Personal use only Alinelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244