Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥१९६॥ चैत्रबहुलाष्टम्यां जात ऋषभ उत्तराषाढनक्षत्रे, जन्ममहः सर्वोऽपि तावत् नेतव्यः-शिष्यबुद्धिं प्रापणीयां यावद् घोपणक' आभियोगिकैरिन्द्रकारितम् ॥१८७॥ अन्यकतकी अव्याख्याता च संवट्ट मेह आयंसगा य भिंगार तालियंटा य। चामर जोई रक्खं करेन्ति एवं कुमारीओ ॥१८॥ संवर्तकवायु विकुर्वन्ति, अष्टदिक्कुमार्यः सूतिकागृहात्सर्वतो योजनमानं यावत्तणकचवरादिकं सर्व परिक्षिपन्ति, अष्टौ मेघ विकुर्वन्ति, अष्टादहस्ता आगच्छन्ति, अष्टभृङ्गारहस्ताः, अष्टतालवृन्तहस्ताः, अष्टचामरहस्ताः, चतस्त्रा ज्योतिरिति-दीपिकाहस्ताः, चतस्रो रक्षां कुर्वन्ति, चतुरगुलवर्जनामि च कृन्तति, षड्पञ्चाशदपि चैताः स्वकृत्यानि कृत्वा गुणोत्कीर्तनं कुर्वन्ति, इयमपि च प्रक्षेपगाथा, हारिभद्रीयवृत्तौ चेयं नियुक्तिगाथेति व्याख्याता, (अग्रे तत्प्रसंगे एतदतिदेशात् ॥१८८॥ गत' जन्मद्वारम् भगवतो नामनिबन्धन' चतुर्विंशतिस्तवे वक्ष्यते, इह वंशनामनिबन्धमाह देसूणगं च वरिसं सकागमणं च वंसठवणा य । आहारमंगुलीए ठवति देवा मणुण्णं तु ॥१८९॥ गाथा-१८८ ॥१९६॥ can Education in For Private & Personal use only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244