Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ श्रीधीरसुन्दरसू० आव अवणिः ॥१९५॥ । नियमात-नियमेन मनुजगतो बध्यते, निकाचनारूपो बन्धोत्र ग्रामः स्त्रीपुरुष इतरो वा नपुंसकः, शुभलेश्याः विशतेरन्यतरस्थानः आसेवितबहुलैः बहुल-अनेकैरासेवितः, पूर्वापरनिपोतः प्राकृतशैल्याः ॥१८४॥ उववाओ सवढे सव्वेसि पढमओ चुओ. उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥१८५॥ उपपातः सर्वार्थे सर्वेषां जातः, ततः आयुःक्षये प्रथमो-वज्रनाभश्चयुत ऋषभः-ऋक्षेण नक्षत्रेण आषाढाभिःउत्तराषाढाभिः आषाढबहुलचतुर्थ्याम् ॥१८५।। अथ तद्वक्तव्यतामभिधित्सुरिगाथामाह जम्मणे नाम बुड्ढी अ, जाईए सरणे इअ । वीवाहे अ अवच्च अभिसेए रज्जसंगहे ॥१८६॥ जन्मविषयो विधिर्वाच्यः, नामविषयः, वृद्धिश्च वाच्या, जातिस्मरणे विवाहे च अपत्ये अभिषेके राज्यसङ्ग्रहे विधिर्वाच्यः ॥१८६।। आद्यद्वारमाह चित्तबहुल?मीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो अ सव्वो णेयव्वो जाव घोसणयं ॥१८७॥ गाथा-१८५ ८६-८७ ॥१९५॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244