Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
S
श्रीधीरसुन्दरसू० आव०अवचणिः
॥१९३॥
दर्शन सम्यक्त्वं विनयो ज्ञानादिविनयो दशवकालिकोक्तस्तयोनिरतिचारस्तीर्थकरकर्म बध्नाति, एवमग्रेऽपि, आवश्यकं-अवश्यकर्तव्यं संयमव्यापाररूपं प्रतिक्रमणादि तस्मिश्च, शीलानि च व्रतानि च शीलवतं, शीलानि-उत्तरगुणा व्रतानि-मूलगुणास्तेषु वाऽनतिचारः, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनादितः, तपो बाह्याभ्यन्तरभेदभिन्न तत्प्रवृत्तितः, त्यागो द्विधा-द्रव्यत्यागः-सावूनां भक्तपानादिदानं, भावत्याग:-क्रोधादीनां वा, यतिजनेभ्या वितरग, द्विविधस्यापि त्यागस्य प्रवृत्तितः, वैयावृत्य-आचार्य-उपाध्यायस्थविरतपस्विग्लानशैक्षफसार्मिककुलगुणसयभेदाइशधा, एकैकं त्रयोदशविध भक्तपानासनानां दानं ३ उपकरणप्रत्युपेक्षा ४ पादप्रमार्जनं ५ वस्त्र ६ भैषजयोनिं ७ अध्वनि साहाय्य ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतो प्रविशतां दण्डकग्रहणं १० कायिकमात्र ११ संज्ञामात्र १२ श्लेष्ममात्राणां समर्पण १३, एवंविधे वैयावृत्ते सति बध्यते, समाधिश्च गुर्वादीनां कार्यकरणद्वारेण स्वस्थतापादनं तस्मिन् सति ॥१८०॥
अप्पुब्वनाणगहणे सुयभत्ती पवयणे पभावणया ।
एएहि कारणेहिं तित्थयरत्तं लहइ जीवो ॥१८१॥ अपूर्वज्ञानस्य ग्रहणे सति श्रुतभक्तिर्विवक्षितकर्मबन्धहेतुः, प्रवचनप्रभावनता, सा च यथाशक्तिप्रवचनार्थोपदेशरूपो, क्वापि सङ्कटे महाप्रभावदर्शनेन ॥१८१।।
गाथा-१८०
।।१९३॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244