Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्री धीरसुन्दरसू० आव अवचूर्णि
।।१९१।।
Jain Education International
साधुं चिकित्सयित्वा श्रामण्यं परिपाल्य पञ्चानामपि देवलोकगमनं च अच्युतकल्पे इत्यर्थः, ततच्युताः पुण्डरीकियां वज्रसेनस्य सुता अभवन् ॥ १७५ ॥
पढमित्थवरणाभो बाहु सुबाहू य पोढमहपीढे ।
तेसि पि तित्थअरो णिक्खंता तेऽवि तत्थेव ॥ १७६ ॥
तत्र प्रथम वैद्यसुतो वचनाभोऽभूत् शेषास्तु राजश्रेष्ठयमात्यसार्थवाहसुताः क्रमेण बाहुबाहु पीठमहापाठा बभूवुः तेषां पिता तीर्थंकरो जातः, तेऽपि वज्रनाभादयः पञ्चापि तत्रैव तीर्थंकरपितुः समीपे निष्क्रान्ताः, ।।१७६ ।।
पढमो चउदसवी सेसा इकारसंगवि चउरो ।
वीओ वेयावच्चं किइकम्मं तइअओ कासी ॥ १७७॥
प्रथमो वज्रनामचतुर्दशपूर्वी जातः शेषाश्चत्वारोऽप्येकादशाङ्गविदः, द्वितीया बाहुर्वैयावृत्यं - भक्तपानादिने - पष्टम्भलक्षण' चक्रवर्तिभोगफलमकार्षीत् तृतीयः सुबाहुः कृतिकर्म - साधुविश्रामणारूपं बाहुबलफलमकार्षीत् ॥ १७७॥ भोगफलं बाहुबलं पसंसणा जिट्टू इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ १७८ ॥
For Private & Personal Use Only
गाथा - १७६
७७-७८
॥१९१॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244