Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरम् A आव०अवणि A ॥१९॥
गाथा-१८
देशोनं च वर्ष भगतो जातस्य यावदभूत् तावत् शक्रागमनं च जात, तेन भगवतो वंशस्थापना च कृता, सोऽयमृषभो यस्य गृहवासेऽसंस्कृत आसीदाहारः, किश्च सवें तीर्थकरा एव बालभावे वर्तमाना न स्तनोपयोगं कुर्वन्ति, किन्तु आहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां चाङ्गुल्यां नानारससमायुक्त मनोज्ञमाहार देवाः स्थापयन्ति, अतिक्रान्तबालभावास्तु सर्वेऽप्यग्निप..माहारं गृहणन्ति, ऋषभस्तु यावत्प्रव्रज्यां न प्रतिपन्नस्तावदेवोपनीतम् ॥१८९॥ अथ प्रकृतमुच्यते
सको वंसहवणे इक्खु अगू तेण हुँति इक्खागो ।
जं च जहा जंमि वए जोगं कासी पतं सव्वं ॥१९०॥
शक्रो वंशस्थापने प्रस्तुते इक्षमादाय समागतः, भगाता च करे प्रसाग्तेि सति आह-भगवन् किमिक्षुअकु:-भक्षयसि?' अकुशब्दो भक्षणेऽस्ति, भगवता च जगृहे, तेन भवन्ति इक्ष्वाका-इभुभोजिनः, ऋषभदेववंशजा इक्ष्वाका इत्यर्थः, एव' यच्च वस्तु यथा येन प्रकारेण यस्मिन् वयसि योग्यं तच्छकः कृतवान् , अत्र पश्चार्द्ध' पाठान्तर' वा 'तालफलाहयभगिणि हाही पत्तीति सारवणा' इति, तालफलेनाहतस्य पुरुषस्य भगिनी, सो मिथुनकै भेरन्त आनीता, तेन च भविष्यति पत्नी ऋषभस्येति कृत्वा तस्याः 'सारवण'त्ति-सङ्गोपना कृता ॥१९०॥ अथ वृद्धिद्वारमाह
॥१९७१
For Private & Personal Use Only
Jain Education Interational
www.jainelibrary.org
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244