Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 196
________________ श्रीधीरसुन्दरसू० आव अवचूर्णि ॥१९२॥ भोगफलं बाहुबलमिति व्याख्यांतमेव, प्रशंसनं गुरुणा क्रियते ज्येष्ठयोः, इतरयोः कनिष्ठयोः पीठमहाषीठयोः 'अचिअत्त'ति गुरुषु प्रशंसां कुर्वत्सु मात्सर्यमभूत् , प्रथमस्तीर्थ करत्वं विंशत्या स्थानरकार्षीत् ।।१७८।। कानि पुनस्तानीत्याह अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसुं । वच्छल्लया एएसि अभिक्खनाणोवओगे य ॥१७९॥ अर्हन्तः सिद्धाश्च प्रतीताः, प्रवचनं श्रुतज्ञानं तदुपयोगानन्यत्वात्सङ्घः, गुरुः धर्मोपदेशकः, स्थविराः विधा-वयःअंतपर्यायः, तत्र वयसा पष्ठिवर्षप्रमाणाः, श्रुतेन समवायाधराः, पर्यायेण विशतिवर्षव्रतपर्यायाः, बहुश्रुतं येषां ते बहु अताः, आपेक्षिक बहुश्रुतत्वं एवमर्थेऽपि योज्यं, किन्तु श्रुतधरेभ्योऽर्थ धराः प्रधानास्तेग्योऽप्युभयधराः, विचित्रमनशनादिमेदभिन्न तपो येषा ते तपस्विनः, सामान्यसाधवो वा, ततो द्वन्द्वः, वत्सलता च वत्सलभावः, सा चानुरागयथास्थितगुणोत्कीर्तनानुरूपोपचारलक्षणा तया, एतेषा अईदादीनामिति प्राक् षष्ठथर्षे सप्तमी, 'बहुस्सुए तवस्सीण वा' पाठान्तर', तीर्थकरनामकर्म बध्यते इति शेषः, अभीक्ष्ण-अनवरतं ज्ञानोपयोगे च सति बध्यते ॥१७९॥ दसण विणए आवस्सए सीलव्वए निरइआरो । खणलव तकच्चियाए वेयावच्चे समाही य ॥१८०॥ गाथा-१७९-८० ॥१९२॥ Jain Education For Private & Personal Use Only Jw.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244