Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 183
________________ श्रीधीरसुन्दरसू० आव०अवचर्णिः ॥१७९|| अस्यामवस पिण्यां वर्तमानायां या तृतीयसमा-सुषमदुष्पमाभिधाना तस्यां यः पश्चिमभागस्तस्मिन् पलयोपमाष्टभागे शेषे तिष्ठति सति कुलकरोत्पत्तिरभृदिति वाक्यशेषः ॥१५०।। कुत्रक्षेत्रे इत्याह अद्धभरहमज्झिल्लुतिभागे गंगासिंधुमज्झमि ।। इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥१५१॥ अद्धभातमध्यत्रिभागे गङ्गासिन्धुिमध्येऽत्र बहुमध्यदेश, नतु पर्यन्तेषु, वैतादयपर्वतादारतो ग्राह्यमद्ध भरतम् ॥१५१|| पुन्वभवकुलगराणं उसमजिणिंदस्स भरहरण्णो अ । इक्खागकुलुप्पत्ती णेयधा आणुपुबीए ॥१॥ इयं गाथाऽन्यकर्त की अव्याख्याता च पुवभवजम्मनामं पमाणं संघयणमेव संठाणं । वणित्थियाउ भागा भवणावाओ य णीई य ॥१५२॥ कुलकराणां पूर्वभवा वक्तव्याः, जन्म नाम प्रमाणानि संहननं च, एवः पूग्णार्थः, वर्णाः स्त्रियः आयुः भागाः कम्मिन् वयोमागे कुलकरत्व जातं ?, भवनेषूपपातो. भवनापपातश्च, भवनग्रहणं भवनपतिनिकायेषु उपगातो, नान्योति दर्शनार्थ, नीतिश्च-हकारादिः ॥१५२।। तत्र प्रथमदारमाह गाथा-१५ १५ ॥१७९॥ Jain Education international For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244