Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 188
________________ श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥१८४॥ यतमस्ततश्च कालो न गच्छति, आह-अत एव नाभेरसख्येयानि पूर्वाण्यायुष्कमुक्तमिति उच्यते, इंदमयुक्त चैतत् मरूदेव्याः सख्येयवर्षायुष्कत्वात् नहि केवलज्ञानमसंख्येयवर्षायुषां स्याद्, अतो नाभेरपि संख्येयवर्षायुष्कत्व ॥१६१॥ यत आह जं चेव आउयं कुलगरा तंणं चेव होइ तासिपि । जं पढमगस्स आउं तावइयं चेव हत्थिस्स ॥१६२॥ यदेवायुः कुलकराणां प्रागुक्त तदेव तत्प्रमाणमित्यर्थः, तासामपि-कुलकरांनानां, यत्तु प्रथमस्य कुलकरस्यायुः तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तीनामपि कुलकरतुल्यं द्रष्टव्यम् ॥१६२॥ अथ भागद्वारमाह जं जस्स आउयं खलु तं दसभागे समं विभइऊणं ॥ मज्झिल्लट्ठतिभागे कुलगरकालं वियाणाहि ॥ १६३ ॥ यद्यस्यायुकं खलु तद्दशमागान् समं विभज्य मध्यमेऽण्टभागात्मके त्रिभागे कुलकारकालं विजानीहि ॥१६३।। अमुमेवमर्थ प्रगटयति गाथा-१६१ ६२-६३ ॥१८४॥ For Private&Personal Use Only ateibrary Jain Education in

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244