Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीधीरसुन्दरसू० आव०अवचणिः
॥१८१॥
पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे ।
तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥१५५॥ प्रथमोऽत्र विमलवाहनः. १, चक्षुष्मान् २, यशस्वी ३, चतुर्थोऽभिचन्द्रः ४, पञ्चमः प्रसेनजित् ५, षष्ठो मरूदेवः ६, सप्तमो नाभिरिति ७ ॥१५५ । अथ प्रमाणद्वारार्थमाह
णव धणुसया य पढमो अट्ठ य सत्तद्धसत्तमाइं च ।
छच्चेव अद्धट्ठा पंचसया पण्णवीसं तु ॥१५६॥ नवधनुः शतानि प्रथमः, अष्टौ च २, सप्त ३, अद्धमप्तमानि च ४, षडेव ५, अर्द्धषष्ठानि ६, सर्वत्र शतशब्दो योज्यः, पशञ्चतानि पञ्चविंशति च ७, अन्येऽन्त्यपादमेवं पठन्ति-पञ्चशतानि पञ्चविंशत्यधिकनि, ॥१५६।। अथ संहननसंस्थाने आह
वज्जरिसहसंघयणा समचउरंसा य हंति संठाणे ।
वणंपि य वुच्छामि पत्तेयं जस्स जो आसी ॥१५७॥ वर्षभसंहननाः सर्व एव : समचतुरस्राश्च भवन्ति संस्थानविषये निरुप्यमाणे, अथ वर्णद्वारसंबन्धमाहवर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीत् ॥१५७॥
गाथा-१५५
५६-५७
॥१८॥
4
Sain Education International
For Privale & Personal use only
www.jainelibrary.org