Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 185
________________ श्रीधीरसुन्दरसू० आव०अवचणिः ॥१८१॥ पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥१५५॥ प्रथमोऽत्र विमलवाहनः. १, चक्षुष्मान् २, यशस्वी ३, चतुर्थोऽभिचन्द्रः ४, पञ्चमः प्रसेनजित् ५, षष्ठो मरूदेवः ६, सप्तमो नाभिरिति ७ ॥१५५ । अथ प्रमाणद्वारार्थमाह णव धणुसया य पढमो अट्ठ य सत्तद्धसत्तमाइं च । छच्चेव अद्धट्ठा पंचसया पण्णवीसं तु ॥१५६॥ नवधनुः शतानि प्रथमः, अष्टौ च २, सप्त ३, अद्धमप्तमानि च ४, षडेव ५, अर्द्धषष्ठानि ६, सर्वत्र शतशब्दो योज्यः, पशञ्चतानि पञ्चविंशति च ७, अन्येऽन्त्यपादमेवं पठन्ति-पञ्चशतानि पञ्चविंशत्यधिकनि, ॥१५६।। अथ संहननसंस्थाने आह वज्जरिसहसंघयणा समचउरंसा य हंति संठाणे । वणंपि य वुच्छामि पत्तेयं जस्स जो आसी ॥१५७॥ वर्षभसंहननाः सर्व एव : समचतुरस्राश्च भवन्ति संस्थानविषये निरुप्यमाणे, अथ वर्णद्वारसंबन्धमाहवर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीत् ॥१५७॥ गाथा-१५५ ५६-५७ ॥१८॥ 4 Sain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244