Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 172
________________ JA श्रीधीरसुन्दरसू० आव अवचूर्णिः ॥१६८॥ गाथा-१३९ एवमेव शिष्या नवा ये मिथ्यादृष्टयस्तत्प्रथमतया ग्रायन्ते, जोर्णा अपि येऽमावितास्ते सुन्दराः, अभाविता न केनानि भाविता नया आवाहादवतारिताः, अथवा कुटाश्चतुर्विधाः, अधछिद्राः, अकण्ठाः, खण्डाः, सम्पूर्णाङ्गाः, यस्यैकपाधै खण्डेन हीनता स खण्डकुटः, यदीच्छा तदाऽसौ प्रयत्नेन सज्जीकर्तुं पार्यते, अयमकण्ठखण्डयोविशेषः, एवं शिष्या अपि चत्वारो वेदितव्याः, यो व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थ मक्बुध्यते पश्चान्न किमपि स्मरति स च्छिद्रकुटममः. योऽर्धमात्रं त्रिभागं चतुष्कोणहीनं वा सूत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकटाभः, यस्तु किश्चिदूनं धारयति स्मरति वा सोऽकण्ठाभः, सकलमप्याचार्योक्तं धारयति स्मरति च स सम्पूर्णकुटाभः. आद्योऽयोग्यः, शेषा यथोत्तर प्रवराः, चोलन्यां यथा जलं शीघ्र गलति तथा शिष्यस्य सूत्रार्थो यदा कर्णे प्रविशतस्तदैव विस्मृतौ स चालनीसमोऽयोग्यः तथा शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थ मुक्तं भाष्यकारेण "सेलेयछिड्डचालिणि मिहोकहा सो उ उट्ठियाणं तु । छिडाह तत्थ विट्ठो सुमरिसु सरामि नेयाणिं ॥१॥ एगेण विसइ बीएण नीड कपणेण चालिणी आह । धन्नोऽत्थ आह सेलो जौं पविसइ नीइ वा तुम्भी।२।।"(वि.१४६३-४) चालनीप्रतिपक्षस्तापसखर्पर, तत्र द्रवमपि न स्रवति, परिपूर्णको नामघृतगलन सुगृही स कचवर' धारयति घृतमुज्झति एवं' ॥१६८॥ For Privale & Personal Use Only Jain Education Inter Hainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244