Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ गाथा श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१७६॥ १४६ क्रोधादिभ्यो निर्गमः, इह च प्रशस्तभावनिर्गममात्रणाप्रशस्तभावापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वात् , इह च द्रव्यं भगवान् बर्द्धमानः, क्षेत्र महासेनवनं, कालः प्रथमपौरुषीरूपः, भावश्च भावपुरुषो बर्द्धमानरूपः, एतानि सामायिकरूपप्रशस्तभावनिर्गमाङ्गानि द्रष्टव्यानि ॥१४५॥ तच्च सर्व महावीरलक्षणद्रव्याधीनं अतस्तस्यैव प्रथमतो मिथ्यात्वादिभ्यो निर्गमममिधिसुराह जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो । जह य पयासिअमेयं समाइअं तह पवक्खामि ॥ इयं गाथाऽन्यकत की वृत्तावव्याख्याता च । पंथं किर देसित्ता साहणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो वोद्धव्वो वद्धमाणस्स ॥१४६॥ पन्थानं किलेत्याप्तवादे देशयित्वा-कथयित्वा साधुभ्यः 'अडवित्ति' सप्तम्या लोपः अटव्यां पथो विप्रनष्टेभ्यः-पग्भ्रिष्टेभ्यः, पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तं, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वमानस्य, भावार्थ कथानकात् ज्ञेयः ॥१४६॥ एतदेव दर्शयन् गाथाद्वयमन्तर्भाष्यकृदाह ॥१७६॥ Jain Education Intera For Privale & Personal use only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244