Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
श्रीधीरसुन्दरसू० आव० अवचणिः ॥१५०॥
गाथा-१२१-२
२३
नवगमात् , इह निर्मदनीकृतमदनकोद्रवकल्पा - अपगतमिथ्यात्वभावा मिथ्यात्वपुद्गला एवं सम्यग्दर्शनं, तदेव क्षीणं, यत्पुनरात्मपरिणामस्वभाव तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न क्षीणं, अपि तु तदतीव श्लक्ष्णशुद्धाभ्रपटलविगमेन मनुष्यस्य दृष्टिरिख शुद्धजलानुगतशुद्धवस्त्रमिव वा जलक्षये विशुद्धतरस्वरूपं स्यात् , यदि पुनरबद्धाः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहक्षपणाय यतते, सम्यक्त्वस्य क्षपितशेषेऽवतिष्ठमान एवाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं समकमेव क्षपयितुमारभते, एतेषु चाद्धक्षपितेष्वन्याः षोडश प्रकृतीः क्षपयति ॥१२१॥ तत्प्रतिपादकमिद' गाथाद्वयं
गइआणुपुव्वी दो दो जाइनामं च जाव चउरिंदी । आवायं उज्जोयं थावरनामं च सुहुमं च ॥१२२॥ साहारणमपज्जत्तं निहानिदं च पयलपयलं च ।
थीणं खवेइ ताहे अवसेसं जं च अट्टण्हं ॥१२३॥ गतिश्चानुपूर्वी च गत्यानुपूव्यों द्वे द्वे, नरकगतिः नरकानुपूर्वी, यथा वृषभो नासिकान्यतरनद्धो योग्यं स्थानं नीयते तथा जीवोऽपि यथा कर्मपुद्गलसंहत्या विशि.स्थानं प्राप्यते, यया वा ऊर्वोत्तमाङ्गाधवरणादि
॥१५॥
Sain Education inte
For Private & Personal use only
प
ainelibrary.org
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244