________________
उपोद्घातनियुक्तिः
न्द
॥१४६॥
विकाध्ययनस्य निमाभिधानमिति भावो, यथाशनमुद्देशः, सामान्याभिा निरुत्ती २६ ॥ १३८॥
किं १३ काविहं १४ कस्स १५ कहिं १६ केतु १७ कहं १८ केचिरं हवा कालं १९।
उद्देशादीकई २० संतर २१ मविरहियं २२ भवा २३ गरिस २४ फासण २५ निरुत्ती २६ ॥ १३८॥ नि २६ द्वाउद्देशो वक्तव्या, एवं सर्वत्र क्रिया योजनीया, उद्देशनमुद्देशः, सामान्याभिधानमित्यर्थः, यथाऽध्ययनमिति, तथाणि गा. निर्देशनं निर्देशः, विशेषाभिधानमिति भावो, यथा सामायिकमिति, तथा निर्गमनं निर्गमो वक्तव्यो, यथा कुतोऽस्य सामा-11१३८ विकाध्ययनस्य निर्गमनमिति, तथा क्षेत्रं वक्तव्यं, कस्मिन् क्षेत्रे इदं प्रादुरभूत् , कालो वक्तव्यो, यथा कस्मिन् काले इति, तथा पुरुषो वक्तव्यो, यथा कुतः पुरुषादिदं प्रवृत्तमिति, तथा कारणं वक्तव्यं-किं कारणं गौतमादयः शृण्वन्ति !, तथा प्रत्याययतीति प्रत्ययः, अन्तर्भूतण्यर्थादलप्रत्ययः, प्रत्ययो वक्तव्यो, यथा केन प्रत्ययेन भगवतेदमुपदिष्टं!, को वा गणपराणां श्रवणे प्रत्ययः इति, तथा लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयो वक्तव्याः, तथा तेषामेव नयानां समवतरणं वकव्यं, यथा व नयाः समवतरन्तीति, तथा च वक्ष्यति-मूढनइयं सुयं कालियं तु न नया समोयरंति
इहं' इत्यादि, तथाऽनुमतमिति कस्य व्यवहारादेः किमनुमतं सामायिकमिति वक्तव्यं, तथा च 'तवसंजमो अणुमतों द इत्यादि, तथा किं सामायिकमिति वक्तव्यं, वक्ष्यति च-'जीवो गुणपडिवन्नो' इत्यादि च, तथा कतिविधं सामायिक
इति वाच्च, तथा चात्र वक्ष्यति-'सामाइयं च तिविहं सम्मच सुयं तहा चरित्तं चेत्यादि, तथा कस्य सामायिकमिति ॥१४६॥ ४ वकन्य, तथा च वक्ष्यति-'जस्स सामाणितो अप्पा, संजमे नियमे तवें' इत्यादि, तथा क क्षेत्रादौ सामायिकमित्यमिषेयं, तथा च वक्ष्यति-खिचदिसकाळगइभवि' इत्यादि, तथा केषु सामायिकमिति वाच्यं, तत्र सर्वत्र द्रव्येषु, वक्ष्यक्ति
तव्य, यथा क नयाः हारादेः किमनुमत सामापाडवन्नो' इत्यादि च ।
१२.८०
१
CAC
O
For Private & Personal Use Only
w
Jain Education Interne
.jainelibrary.org