Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोद्घात- नियुक्ती पीवीर- चरिते
नंगलाssवर्त्तचौरा
-
२८१॥
--
ना-दाहः तदनन्तरं भगवान् कलम्बुकायां सन्निवेशे गतः, तत्र द्वौ भ्रातरौ-मेघः कालहस्ती च, तत्र कालहस्तिना उपसर्गाः कृताः, मेघेन च भगवान पूजित इति शेषः।
ततो सामी चिंतेइ-बहुं कम्मं निजरेयवं, लाढाविसयं वच्चामि, ते अणारिया तत्थ निजरेमि, तत्थ भयवं अत्यारियदिटुंतं हियए करेइ, ततो पविट्ठो लाढाविसयं कम्मनिज्जरातुरितो, तत्थ हीलणनिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो नीति, तत्थ पुण्णकलसो नाम अणारियग्गामो, तत्यंतरादो तेणा राढाविसयं पविसिउं कामा अवसउणो एयस्स चेव वहाए भवउत्तिक असिं कहिऊण सीस छिंदामित्ति पधाविया, ताहे सकेण ओहिणा आभोइया, दोवि वजेण हया, अण्णे भणंति-सिद्धत्येण ते असी तेसिं चेव उवरिं छूढा, तेर्सि सीसाणि छिन्नाणि, एवं विहरंता भद्दियनयरिं गया, तत्थ पंचमो वासारत्तो, तत्थ सामी चाउम्मासखमणेण अच्छइ विचित्तट्ठाणाईहिं । अमुमेवार्थमुपसंहरन्नाह7 लाढेसु अ उवसग्गा घोरा पुन्नकलसीअ दो तेमा। वजहया सकेणं भद्दिय वासासु चउमास ॥ ४८२॥ १ ततो भगवान् लाढासु जनपदे गतः, तत्र घोरा उपसर्गा अभवन् , ततो लाढाभ्यो निर्गतोऽन्तरा पूर्णकलशो नाम ग्रामः, तत्र भगवतो द्वौ स्तेनौ वधायोपस्थितौ, तौ शक्रेण वज्रेण हतौ, ततो भगवान् भद्रिका नगरी गतः, तत्र चातुसिक क्षपणं कृतवान् ॥
ततो बाहिं पारेइ, विहरंतो कयलिसमागमो नाम गामो, तत्थ य सरयकाले अच्छारियाभत्ताणि दहिकररूवाणि निस दिति, तत्थ गोसालो भणइ-वच्चामो, सिद्धत्थो भणइ-अम्हं अंतरं, सो तहिं गतो भुंजइ दहिकूर, सो बहुभक्खाको
V
॥२८॥
-
-
Jain Educatanteme
:
For Private & Personal Use Only
I www.jainelibrary.org

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618