Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरिते
पोदात- जइ, लेगुएहिं विहम्मइ, ताणि य वीहावेइ, ताणि य अक्खुडंतपडताणि नासंति, ततो तेसिं अम्मापियरेहिं हम्मइ, ततो संगमको नियुक्ती निग्गतो हत्धिसीसं नाम गामं गतो, तत्थवि भयवं भिक्खायरियाए अतिगतो, तत्थ भयवतो सिवारूवं दरिसेइ, किंत
पसर्गाः श्रीवीर- भणिय होइ ?-सागारियं से कसाइयं करेइ, ततो जाहे अविरइयं पेच्छइ ताहे उढेइ पच्छा हम्मइ, ततो भयवं चिंतेइ-एस
गाढमुड्डाहं करेइ अणेसणं च, तम्हा गाम चेव न पविसामि, बाहिं अच्छामि, ततो बाहिं गामस्स निग्गतो, ततो जतो
महेलाजूहं ततोहुत्तो सागारिएण कसाइएण अच्छइ, तहाठितो सामी सक्केण पूइतो, ततो तप्पमिई ढोंढसिवो पवत्तो ॥२९१॥ ताहे सामी चिंतेइ-एस नितरामुड्डाहं करेइ, तम्हा गामं चेव न अतीमि, एगंते अच्छइ, ताहे संगमतो हसइ, न सकेमि |
है तुम ठाणातो चालेउं, पेच्छामि ता गाम अतीहि, ताहे सक्को आगतो पुच्छइ-जत्ता भे? जवणिज्जं च भे? अबाबाई हैच भे? इति, वंदित्ता पडिगतो॥
मलए पिसायरूवं सिवरूवं हथिसीसए कासी। ओहसणं पडिमाए मसाण सक्को जवणपुच्छा ॥५०७॥ | मलये ग्रामे पिशाचरूपं-भगवतः उन्मत्तकलक्षणमकार्षीत्, तदनन्तरं हस्तिशीर्षके शिवरूपं प्रागुक्तस्वरूपं, ततः श्मशाने प्रतिमायां कायोत्सर्गस्थितस्य अपहसनं यथा न शक्यसे त्वं स्थानाच्चालयितुमिति पश्यामि यदि ग्राममागच्छ
तीति, ततः शक्र आगतस्तस्य यापनपृच्छाऽभवत् ॥ ताहे सामी तोसलिं गतो, तत्थ बाहिं पडिम ठितो, ततो सो अभ- ॥२९ ॥ ४ वितो चिंतेइ-एस गामं न पविसइ, ता एत्थवि से ठियस्स करेमि उवसगं, ततो खुडगरूवं विउवित्ता संधि छिदइ8
उवगरणेहिं गहिएहिं वतीए, तत्थ गहितो सो भणइ-मा म हणह, अहं न जाणामि, आयरिएण अहं पेसितो, कहिं सो',
4-5200-%244%---
-24
Jain Educatanntematon
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618