Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 604
________________ CASSICALCCC Koct- है भगवन्तं वन्दितवान् ॥ ततो सामी कोसंविं गतः, तत्व चंदसूरा सविमाणा महिमं करेंति पियं च पुच्छंति, वाणारसीए सक्को पियं पुच्छइ, रायगिहे ईसाणो, मिहिलाए जणगो राया पूर्य करेइ, धरणो य पियवुच्छतो एइ, तथा चाहकोसंवि चंदसूरोअरणं वाणारसीइ सक्को उ । रायगिहे ईसाणो मिहिलाजणओ अ धरणो अ॥५१६॥ कोशाम्ब्यां चन्द्रसूरावतरणं, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः-ईशानकल्पेन्द्रः, मिथिलायां जनको राजा धरणश्च-नागकुमारेन्द्रः पूजां कृतवान् , वेसालिवास भूयाणंदो चमरुप्पातो य सूसुमारपुरे । भोगपुर सिंदिकंटक माहिंदो खत्तिओ कुणइ ॥५१७॥ ततो वैशालीनगरीमगमत् , तत्रैकदेशे वर्षारात्रः, तत्र भूतानन्दो नागकुमारेन्द्रः प्रियं पृच्छति, ज्ञानं च व्यागृणोति, दायथा भगवन् ! स्तोककालमध्ये केवलज्ञानमुत्पत्स्यते, तदनन्तरं च भगवान् सूसमारपुरंगतः, तत्र भगवन्निश्रया चमरोत्पातो यथा व्याख्याप्रज्ञप्तौ तथा वक्तव्यः, ततो. भोगपुरं स्वामी गतवान् , तत्र माहेन्द्रो नाम क्षत्रिया, सिन्दीकन्देनाहन्मीति ४ भगवन्तं प्रति धावितः, सिन्दी नाम खजूरी, स एवं उपसर्ग करोति, एत्यंतरे सणंकुमारो देविंदो एइ, तेण धाडितो तासितो य, पियं च पुच्छा ॥ ततो सामी नंदिगाम गतो, तत्थ नन्दी नाम भगवतो पियमित्तो सो महिमं करेति, ततो मिढियगाममेति, तत्थ गोवो उवसगं काउमारद्धो, जहा कुमारगामे तहेव वालरजुएण आहणतो सक्केण तासितो॥ एतदेवाह वारण सर्णकुमारे नंदियगामे पिउसहा वंदे । मेढियगामे गोवो वित्सासणयं च देविंद्रो॥ ५१८॥ 244--4 Jain Educatan internete For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618