Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोदातनियुक्ती श्रीवीरचरिते
समवसरणं, अपिशब्दः पुनरर्थे, पापायां मध्यमायां, प्राप्त इत्यनुवर्तते। ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता॥ श्रीवीरस्य तत्य किर सोमलिजोत्ति माहणो तस्स दिक्खकालम्मि । पउरा जणजाणवया समागया जन्नवाडम्मि ॥५४०॥ महसन स
तब-पापायां मध्यमायां किलशब्दः पूर्ववत्, सोमिलः आर्य इति-ब्राह्मणः तस्य दीक्षाकाले-यागकाले पौरा-31 मवसरणं विशिष्टनगरनिवासिलोका जनाः-सामान्यलोका जानपदा-नानाजनपदभवा लोकाः समागता यज्ञपाटे ॥ अत्रान्तरे
एगते अविवित्ते उत्तरपासम्मि जन्नवाडस्स । तो देवदाणविंदा करिति महिम जिर्णिदस्स ॥ ५४१॥ एकान्ते विविके यज्ञपाटस्योत्तरपार्चे ततो देवदानवेन्द्रा जिनेन्द्रस्य महिमां कुर्वन्ति, पाठान्तरं च-कासी महिम जिर्णिदस्स' कृतवन्त इत्यर्थः । अमुमेवार्थ सविशेष भाष्यकार आह
भवणवईवाणमंतर जोइसवासी विमाणवासी य । सबिड्डीइ सपरिसा कासी नाणुप्पयामहिमं ॥५४२॥ भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सपर्षदः सर्वा ज्ञानोत्पत्तिमहिमामकार्प:-कृतवन्तः॥
AAKAALA
॥३०॥
इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तेः पूर्वमा
॥...॥
Jain Education Internat
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 615 616 617 618