SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ उपोदातनियुक्ती श्रीवीरचरिते समवसरणं, अपिशब्दः पुनरर्थे, पापायां मध्यमायां, प्राप्त इत्यनुवर्तते। ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता॥ श्रीवीरस्य तत्य किर सोमलिजोत्ति माहणो तस्स दिक्खकालम्मि । पउरा जणजाणवया समागया जन्नवाडम्मि ॥५४०॥ महसन स तब-पापायां मध्यमायां किलशब्दः पूर्ववत्, सोमिलः आर्य इति-ब्राह्मणः तस्य दीक्षाकाले-यागकाले पौरा-31 मवसरणं विशिष्टनगरनिवासिलोका जनाः-सामान्यलोका जानपदा-नानाजनपदभवा लोकाः समागता यज्ञपाटे ॥ अत्रान्तरे एगते अविवित्ते उत्तरपासम्मि जन्नवाडस्स । तो देवदाणविंदा करिति महिम जिर्णिदस्स ॥ ५४१॥ एकान्ते विविके यज्ञपाटस्योत्तरपार्चे ततो देवदानवेन्द्रा जिनेन्द्रस्य महिमां कुर्वन्ति, पाठान्तरं च-कासी महिम जिर्णिदस्स' कृतवन्त इत्यर्थः । अमुमेवार्थ सविशेष भाष्यकार आह भवणवईवाणमंतर जोइसवासी विमाणवासी य । सबिड्डीइ सपरिसा कासी नाणुप्पयामहिमं ॥५४२॥ भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सपर्षदः सर्वा ज्ञानोत्पत्तिमहिमामकार्प:-कृतवन्तः॥ AAKAALA ॥३०॥ इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तेः पूर्वमा ॥...॥ Jain Education Internat For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy