Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 611
________________ सुमंगलादिविहारः शल्यक्षेपनिष्कासने उपोद्धात- गतो, तत्थ सको आगतो वंदित्ता पूइत्ता नट्टविहिं उवदंसित्ता वागरेर जहा एत्तिएहिं दिवसेहिं केवल नाणमुप्पजिहिइ नियुक्तीततो सामी मिढियगामं गतो, तत्थ चमरो वंदतो पियपुच्छओ य एइ, बंदित्ता पुच्छित्ता य पडिगतो। अमुमेवार्थमाह- श्रीवीर- जंभियगामे नाणस्स उप्पया वागरेइ देविंदो। मिढियगामे चमरो वंदण पियपुच्छणं कुणइ ॥ ५२३ ॥ चरिते जम्भिकग्रामे देवेन्द्रः-शको ज्ञानस्योत्पादं व्यागृणाति, तथा मिण्ढिकग्रामे चमरो वंदनं प्रियपृच्छनं करोति ॥ ततो भयवं छम्माणि नाम गामं गतो, तस्स बाहिं पडिमं ठितो, तत्थ सामिसमीवे गोवो गोणे छड्डेऊण गाम पविद्रो, ॥२९७॥ दोहणाणि काऊण निग्गतो, ते य गोणा अडविं पविट्ठा चरियवगस्स निमित्तं, ताहे सो आगतो पुच्छइ-देवज्जग! कहिं ते |वइल्ला ?, भयवं मोणेण अच्छइ, ताहे सो परिकुवितो भयवतो कण्णेसु कडसलागातो छुभइ, एगा इमेण कन्नण एगा इमेण कन्नेण जाव दोनिवि मिलिया, ताहे मूले भग्गाओ, मा कोइ उक्खणिहिइ, केइ भणंति-एक्का चेव जाव इयरेण कण्णण निग्गया तओ भग्गा । कण्णेसु तऊ तत्तं गोवस्स कयं तिविद्गुणा रन्ना । कन्नेसु वद्धमाणस्स तेण छूढा कड-1 | सलागा ॥१॥ भयवतो तद्दारवेयणिज कम्मं उइन्नं, ततो सामी मज्झिम पावं गतो, तत्थ सिद्धत्थो नाम वाणियतो, तस्स घरमागतो, तस्स य मित्तो खरतो नाम वेजो, ते दोऽवि सिद्धत्थघरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणिकायतो वंदइ थुणइ य, वेजो तित्थयरं पासिऊण भणइ-अहो भयवं सवलक्खणसंपुन्नो, किंतु ससल्लो, ततो सो वाणियतो संभंतो भणइ, पलोएहि कहिं सालो ?, तेण पलोयंतेण दिट्टो कण्णेसु, तेण वाणिएण भन्नइ-नीणेहि एयं महातवसिस्स, पुन्नं होहिइ तववि मज्झवि, भणइ-निप्पडिकम्मो भयवं न इच्छइ, ताहे पडियरावितो जाव दिवो उजाणे ताव पडिम | ॥२९७॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618