Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 609
________________ उपोद्घातनिर्युक श्रीवीर चरिते ॥२९६॥ Jain Education Internation? तावा चंपा दहिवाहण वसुमई अ वीअनामा | घणवह मूलाऽऽलोअण संपुल दाणे अ पवज्जा ॥ ५२० ॥ ततो भगवान् कौशम्बीं नगरीं गतः, तत्र शतानीको राजा मृगापतिर्देवी, भगवता च पौषमासबहुलपक्षे प्रतिपदि अभिग्रहो गृहीतः, प्रतिदिवसं च भिक्षामटतो भगवतश्चत्वारो मासा अतिक्रान्ताः, अन्यदा भगवान् नन्दाया गृहे गतः, तया आनीता भिक्षा न गृहीता, ततः सुगुप्तोऽमात्य आगतः, तयोश्च भगवद्भिक्षाविषये संलापे मृगापतिदेवी सत्का विजया प्रतीहारी समागता मृगापतिदेव्या अचकथत्, तया प्रोत्साहितेन राज्ञा तथ्यवादी धर्म्मपाठक आकारितः, | सोऽभिग्रहान् विचित्रान् कथितवान् । ततश्च चम्पायां दधिवाहनो राजा, तस्य सुता चन्दना द्वितीयनाम्ना वसुमती, सा कोशाम्व्यामष्ट्रिकेणानीता, धनावहेन गृहीता, अन्यदा धनावहस्य पादी प्रक्षालयन्तीं तां तस्याः केशपाशं च धनावहेन लीलाकम्बिकया संयम्यमानं मूला अबलोकनगता प्रलोकितचती, ततो मात्सर्यात् तथा चन्दना निगडिता, ततो भगवतो दाने सम्पुलनामा कञ्चुकी चन्दनाया मिलितः, ततो भगवतः समीपेऽनया प्रत्रज्या गृहीष्यते इति शकवचनतो राज्ञा चन्दना सङ्गोपिता ॥ ततो सामी कोसंबीतो निर्गतूण सुमंगलं नाम गामं गतो, तत्थ सर्णकुमारो एइ वंदति पियं च पुच्छइ, तत्थ पढमं सिंदी कंदग निवारणत्थमागतो संपयं पुण पियपुच्छतोत्ति । ततो सामी सुच्छेत्तं गतो, तुत्थ माहिंदो पियपुच्छतो एइ, ततो | सामी पालगं नाम गामं गतो, तत्थ वाइलो नाम वाणिओ जत्ताए पधावितो सामिं पेच्छइ, ततो सो अमंगलंतिकाऊण असिं गहाय पधावितो एयस्त फलउति, तत्थ सहत्थेण सिद्धत्थेण सीसं छिन्नं । अमुमेवार्थमाह For Private & Personal Use Only + अभिग्रहस्य पूरणं ॥२९६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618