Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीवीरस्व
केवळ
चरिते
पोवात- जोगमुवागएणं झाणंतरियाए वट्टमाणस्स एगंतवियकं वोलीणस्स सुहुमकिरियं झाणमप्पचस्स अणुतरकेवलं नाणदंसणं नियुको तच समुप्पन्न । एतदेव सङ्केपत आहश्रीवीर- | जंभिय बहि उजुवालिय तीरवियावत्त सामसालअहे । छट्टेणुक्कुटुयस्स उ उप्पलं केवलं नाणं ॥२५॥
जम्भकामस्य बहिः, 'वियावत्त'त्ति वियावृत्तं नाम अव्यकं, पतितशटितमप्रकटमिति भावः, तस्य चैत्यस्यारे ऋ
पालिकानदीतीरे श्यामाकस्य गृहपतेः क्षेत्रे शालवृक्षस्याध उत्कुटुकस्य भगवतः पठेन केवलज्ञानमुत्पन्नं । तत्र तपसा ॥२९॥ केवलज्ञानं समुत्पन्नमिति यद्भगवता तपः सेवितं तदभिधित्मुराह
जो अ तवो अणुचिनो वीरवरेणं महाणुभावणं । छउमत्थकालियाए अहम कित्तहस्सामि ॥५२६ ॥ यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले, यत्तदोर्नित्याभिसम्बन्धात् तद् यथाक्रम-येन क्रमेणानुचरितं भगवता तथा कीर्चयिष्यामि ॥ तच्चेदम्
नवकिर चाउम्मासेछ फिर दोमासिए उवासी । बारस य मासिपाईबावत्तरि अद्धमासाहं ॥५२७॥
नव किल चातुर्मासिकानि, पटू किल द्विमासिकानि उपोषितवान् , किलशब्द: परोक्षाप्तागमवादसंसूचकः, द्वादश मासिकानि द्विसप्ततिमर्द्धमासिकानि उपोषितवानिति क्रियायोगः॥
एग किर छम्मासं दो किर तेमासिए उबासीय । अट्ठाइजा य दुवे दो चेव दिवड्डमासाहं॥२८॥ एक किल पण्मासंद्धे किल त्रैमासिके उपोषितवान, क्या अर्द्धतृतीयमासनिष्पनं तपोऽर्द्धतृतीयं ते अर्थतृतीये दे, पशब्द:
१
॥२९८॥
Jain Education Internate
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 611 612 613 614 615 616 617 618