Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CROCOLATKARI
|ठितो, ते ओसहाणि गहाय गता, तत्थ भयवं तेल्लदोणीए निवण्णावितो मक्खितो य, पच्छा बहुएहिं पुरिसेहिं जंतितो ४ अर्कतो य, पच्छा संडासएण गहाय कड्डियातो, तत्थ सरुहिरातो सलागातो अंछियातो तासु य अच्छिज्जतीसु भगवया
आरसियं, ते य मणूसे उप्पाडित्ता उद्वितो, महाभेरवं तत्थ उजाणं जायं, देउलं च, पच्छा संरोहणी ओसही दिण्णा, ततो ताहे चेव भयवं पउणो जातो, ततो वंदित्ता खामित्ता य गता । एतदेवाह४| छम्माणि गोवकडसल पवेसणं मज्झिमाइ पावाए। खरओ विज्जो सिद्धत्थ वाणिओ नीदरावेइ ॥२४॥ ___ भगवान् छम्माणियानाम ग्रामं गतः, तत्र गोपेन भगवतः कर्णयोः कटशलाकाप्रवेशनं कृतं, ततो भगवान् मध्यम| पापायां गतः, तत्र खरको वैद्यस्तत्पार्थात् सिद्धार्थनामा वणिक् ते कटशलाके निर्हारयति । | इह सबेसु किर उवसग्गेसु कयरे दुबिसहा ?, उच्यते-कडपूयणासीयं कालचकं एयं च सल्लं निकड्डिजंतं, अहवा जहनगाण उवरि कडपूयणासीयं, मज्झिमाण कालचक्कं, उक्कोसगाणमुवरि सबुद्धरणं । गोवेण आरद्धा उवसग्गा गोवेण |णिट्टिया। एसो गोवो सत्तमि गतो, खरतो सिद्धस्थो य एए दोऽवि तिवमवि वेयणमुदीरता विसुद्धता देवलोगं गता। ततो सामी जंभियगामं गतो, तस्स बहिया वेयावत्तस्स चेइयस्स अदूरसामंते उजुयालियाए नदीए तीरे उत्तरिल्ले कूले | सामागस्स गाहावइस्स कट्ठकरणे, कट्ठकरणं नाम छेत्तं, सालपायवस्स अहे उकुडुयनिसजाए गोदोहियाए आयावणाए | आयावेमाणस्स छद्रेण भत्तेणं अपाणएणं बारसहिं संवच्छरेहिं वइक्कंतेहिं तेरसमस संवच्छरस्स अंतरा वट्टमाणस्स वइसाहसुद्धदसमीए पाईणगामिणीए छायाए पमाणपत्ताए पोरिसीए सुबएणं दिवसेणं विजएणं मुहत्तेणं हत्थुत्तरानक्खत्तेणं
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618