Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तत्तो असुमंगल सणकुमार सुच्छित पदमाहिंदो। वालुय वाइल वणिए अमंगलं अप्पणो असिणा ॥२१॥ ॐ ततो भगवान् सुमङ्गलं नाम ग्रामं गतः, तत्र सनत्कुमारो देवेन्द्रः प्रियपृच्छक आगतः, ततः सुक्षेत्रायां भगवान्
जगाम, व माहेन्द्रः प्रियपृच्छक आगमत् , तदनन्तरं पालकं नाम प्रामं स्वामी गतः, तत्र वाइलो नाम वणिक् देशा"न्तरं गच्छन् अमङ्गलमितिकृत्वा भगवत उपरि खड्गमुद्गीर्य प्रधावितः, तत आत्मना स्वहस्तेन असिना विनाशितः॥ * | ततो सामी चंपं नयरिं गतो, तत्थ सोमदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगतो, तत्थ चाउम्मासं खमइ,
त्य दुवे जक्खा पुन्नभद्दमाणिभद्दा रत्तिं पजुवासंति, चत्तारि मासे रत्तिं रत्तिं पूर्व करेंति, ताहे सो चिंतेइ-किंपि४ जाणइ एस तो देवा महेंति, ताहे विनासणनिमिचं पुच्छइ-को ह्यात्मा!, भगवानाह-योऽहमित्यभिमन्यते, स कीदृशः। सक्ष्मोऽसी, किं तत् सूक्ष्म , यदिन्द्रियैर्ग्रहीतुं न शक्यते इति, तथा किं तं ते पदेसणयं? किं पञ्चक्खाणं, भगवानाहसाइदत्ता! दुविहं पदेसणगं-धम्मियं अपम्मियं वा, पदेसणगं नाम उपदेशः, पञ्चक्खाणे दुविहे-मूलपञ्चखाणे उत्तरपच्चक्खाये य, एएहिं पाहिं तस्स उवगयं । अमुमेवार्थमाह
चंपा वासावासं जक्खिदो साइदत्त पुच्छा य । वागरण दुह पएसण पचक्खाणे अ दुविहे अ॥ ५२२ ॥
भगवान् चम्पायां वर्षावासं कृतवान, तत्र द्वौ योन्द्रौ भगवतो महिमां कृतवन्तौ, ततः स्वातिदत्तस्य ब्राह्मणस्य पृच्छा, भगवतो व्याकरणं, दिविष प्रदेशनं विविध प्रत्खाल्यानमिति ॥ ततो भयवं चंपातो निग्गतो भियगामं
Jan Education internal
For Private & Personal Use Only
T
www.jainelibrary.org

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618