SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ तत्तो असुमंगल सणकुमार सुच्छित पदमाहिंदो। वालुय वाइल वणिए अमंगलं अप्पणो असिणा ॥२१॥ ॐ ततो भगवान् सुमङ्गलं नाम ग्रामं गतः, तत्र सनत्कुमारो देवेन्द्रः प्रियपृच्छक आगतः, ततः सुक्षेत्रायां भगवान् जगाम, व माहेन्द्रः प्रियपृच्छक आगमत् , तदनन्तरं पालकं नाम प्रामं स्वामी गतः, तत्र वाइलो नाम वणिक् देशा"न्तरं गच्छन् अमङ्गलमितिकृत्वा भगवत उपरि खड्गमुद्गीर्य प्रधावितः, तत आत्मना स्वहस्तेन असिना विनाशितः॥ * | ततो सामी चंपं नयरिं गतो, तत्थ सोमदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगतो, तत्थ चाउम्मासं खमइ, त्य दुवे जक्खा पुन्नभद्दमाणिभद्दा रत्तिं पजुवासंति, चत्तारि मासे रत्तिं रत्तिं पूर्व करेंति, ताहे सो चिंतेइ-किंपि४ जाणइ एस तो देवा महेंति, ताहे विनासणनिमिचं पुच्छइ-को ह्यात्मा!, भगवानाह-योऽहमित्यभिमन्यते, स कीदृशः। सक्ष्मोऽसी, किं तत् सूक्ष्म , यदिन्द्रियैर्ग्रहीतुं न शक्यते इति, तथा किं तं ते पदेसणयं? किं पञ्चक्खाणं, भगवानाहसाइदत्ता! दुविहं पदेसणगं-धम्मियं अपम्मियं वा, पदेसणगं नाम उपदेशः, पञ्चक्खाणे दुविहे-मूलपञ्चखाणे उत्तरपच्चक्खाये य, एएहिं पाहिं तस्स उवगयं । अमुमेवार्थमाह चंपा वासावासं जक्खिदो साइदत्त पुच्छा य । वागरण दुह पएसण पचक्खाणे अ दुविहे अ॥ ५२२ ॥ भगवान् चम्पायां वर्षावासं कृतवान, तत्र द्वौ योन्द्रौ भगवतो महिमां कृतवन्तौ, ततः स्वातिदत्तस्य ब्राह्मणस्य पृच्छा, भगवतो व्याकरणं, दिविष प्रदेशनं विविध प्रत्खाल्यानमिति ॥ ततो भयवं चंपातो निग्गतो भियगामं Jan Education internal For Private & Personal Use Only T www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy