Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 614
________________ कियानुकावार्थः, द्वेएव चयर्द्धमासे, द्वितीयमई ययोस्तौ यद्धौं २ मासौ यस्य तद् व्यर्द्धमासं ते धईमासे तपसी कृतवान्,181 मइंच महाभई पडिमं तत्तो अ सबओभई। दो चत्तारि दसेव य दिवसे ठासीयमणुबद्धं ॥५२९॥ मद्रां महाभद्रां सर्वतोभद्रां च प्रतिमा यथाक्रमं द्वौ चतुरो दश च दिवसान् अनुबद्धं-सन्ततमपान्तराले पारणकमकृत्वेति भावः स्थितवान् । __ गोअरमभिग्गहजुरं खमणं छम्मासिअंच कासी अ। पंचदिवसेहिं ऊणं अवहिओ वच्छनयरीए॥५३०॥ गोचरे बभिग्रहः गोचराभिग्रहस्तेन युतं गोचराभिग्रहयुत क्षपणकं पाण्मासिकं पञ्चभिर्दिवसैरूनमव्यथितः-अपीडितो वत्सनगा-कोशाम्ब्यामकार्षीत् ॥ दस दो अकिर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई इकिकं चरमराई अ॥ ५३१ ॥ दश दे च सर्वसझया द्वादश किल एकरात्रिकी प्रतिमा, सूत्रे चैकवचनं प्राकृतत्वात्, महात्मा-मुनिः 'ठाति'त्ति खितवान, कथं स्थितवानित्याह-एकैकां च प्रतिमा अष्टमभकेन-त्रिरात्रोपवासेन चरमरात्रिकी-चरमरजनीनिष्पन्नां प्रतिवतिति अयतिष्ट प्रयतवान् । । दोचेव य छट्ठसए अउणातीसे अवासिओ भयवं न कयाइ निश्चभत्तं चउत्थभत्तं च से आसि ।। ५३२॥ हे एव पष्ठभते एकोनत्रिंशे एकोनत्रिंशदधिके भगवान् उपोषितवान् , एवं च न कदाचिन्नित्यभक्तं चतुर्धभकं । में खासीत् । Jain Education Internate For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618