Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
AMACHAR
ततो द्वितीयदिने अजग्रामे गोकुले भिक्षार्थ हिण्डते, तत्र अनेषणा, ततो भगवान् हिण्डनान्निवृत्तः, ततः स उपशान्तो ब्रवीति ॥ किं ब्रवीति इत्यत आहवह हिंडह न करेमि किंचि इच्छा न किंचि वत्तबो । तत्थेव वच्छवाली थेरी परमन्न वसुहारा ॥ ५११॥ ___ अत ऊर्ध्व व्रज स्वेच्छया ग्रामनगरेषु, हिंडस्व भिक्षार्थ कुलेषु, न करोमि कमप्युपसर्ग, स्वामी वक्ति-भोः संगमक! नाहं कस्यापि वक्तव्योऽस्मि, इच्छया यामि नवा, ततः स्वामी द्वितीयदिवसे तत्रैव भिक्षार्थ गोकुलेष्वटति, तत्र वत्सपाली स्थविरा, तया उत्सवदिवसे क्षीरं न लब्धं, ततो द्वितीयदिवसे क्षीरं याचित्वा पायसं राद्धं, तेन भगवान् प्रतिलाभितः, अन्ये वदन्ति-पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतानि ॥ छम्मासे अणुवद्धं देवो कासीय सो उ उवसगं । दवण वयग्गामे वंदिय वीरं पडिनियत्तो ॥ ५१२ ॥
एवं सोऽभविकः सङ्गमकनामा देवः षण्मासान् अनुबद्धं-सन्तत उपसर्गमकार्षीत्, दृष्टा च ब्रजग्रामे गोकुले परिणाममभग्नं उपञ्चान्तो वीरं-महावीरं वन्दित्वा प्रतिनिवृत्तः॥
इतो य-सोहम्मे कप्पे सधे देवा तहिवसं उबिग्गमणा अच्छंति, संगमतोय सोहम्मं गतो, तत्थ सक्को तं दट्ठण परम्मुहो| ठितो भणइ देवे-भो! सुणह, एस दुरप्पा, नएएण ममवि चित्तरक्खा कया, नवि अन्नेसिं देवाणं, जतो तित्थगरो| आसातितो, न एएण अम्हं कर्ज, असंभासो, निविसतो उ कीरउ, ततो निच्छदो सह देवीहि, सेसा देवा इदेण वारिया,
A1%20-344
250*50%4%
in Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618