Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
--
संगमकोपसर्गाः
स्पोद्घात- वरसगंधफासोक्वते छप्पि मणोणुकृले उऊ. दंसेइ, अच्छरातो गुरुवातो पेसेड़, ताहे दिवं वत्तीसइविहिं नमुपदंसति निर्यको सामी नहेव समदरिसी, जाहे न सकति ताहे पइरिकं काऊण विविहप्पगारमालिंगणचुंबणाइयं मोहुप्पायगमित्थीभाव- श्रीवीर- मुपदंसंति, हा दइय! हा निकिव! इच्चेवमाइ जंपंति, ततो परिसंता जामेव दिसं पाउन्भूता तामेव दिसं पडिगया, चरिते एस सबो वीसइमो उवसग्गो॥ एतानेव गाथाचतुष्टयेनाह
धूली पिवीलिआओ उइंसा चेव तह य उण्होला । विच्छुअ नउला सप्पा य मूसगा चेव अट्ठमया ॥५०२॥ ॥२९॥
हत्थी हथिणियाओ पिसाअए घोररूव वग्यो य । धेरो थेरी सूओ आगच्छइ पक्कणो अ तहा ॥५०३॥
खरवाय कलंकलिया, कालचकं तहेव य । पाभाइयमुवसग्गे, वीसइमे होति अणुलोमे ॥५०४॥ सामाणियदेविद्धिं देवो दाएइ सो विमाणगओ। भणइ वरेह महरिसि! निप्फत्ती सग्गमोक्खाणं ॥५०५॥
प्रथमठो घूली विकुर्विता १ ततः पिपीलिकाः२ तदनन्तरमुइंशाः ३ तत उण्होलाः ४ ततो वृश्चिकाः५तदनन्तरं नकुला Hततः सर्पाः ७.ततो मूषकाश्चैवाष्टमाः ८॥ तदनन्तरं हस्ती ९ ततो हस्तिनिका १० तदनन्तरं पिशाचः ११ तदनन्तरं
घोररूपो व्याघ्रः १२ ततः स्थविरः-सिद्धार्थः १३ स्थविरा-त्रिशला १४ तदनन्तरं सूतो-रसवतीकारः १५ तत आगच्छति परणः-शवरः १६ ॥ तथा खरवातः १७ तदनन्तरं कलंकलिका १८ तथा चैवं कालचक्र १९ विंशतितमः पुनरुपसर्गो भवत्यनुलोमः, स च प्रभातविकुर्वणारूपश्च, स दुर्गृहीतनामधेयो देवो विमानगतो भगवञ्चित्तक्षोभनाय | सामानिकदेवा दर्शयति, भपाति'च-वृणीष्व महर्षे! येन तव स्वर्गमोझयोर्निष्पत्तिर्भवति ॥ ५०२-५॥
॥२९०॥
Jain Education interne
For Private & Personal Use Only
|wwwjainelibrary.org

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618