Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जहिं वसइ । जं जस्स होइ सरिसं तं तस्स विइज्जयं देइ ॥ १॥ जाहे न द्वाइ ताहे तेहिं पिट्टितो बद्धो, ततो वंसीकुडंगे | सो छूढो, तत्थ पडितो उत्ताणतो अच्छइ, वाहरइय सामि, सिद्धत्यो भणइ-सयं कयं ते, ताहे सामी अदूर
गंतुं पडिच्छइ, पच्छा ते भणंति-एस एयस्स देवबगस्स पीढियावाहो वा छत्तधारो वा आसि, ततो एस अदूरे IN ठितो, ततो मुको, अन्ने भणति-पहिएहिं वहिं उत्चारितो सामि दऍण अच्छंतं ॥ अमुमेवार्थ सझेपत आह
तत्तो अ पुरिमताले वग्गुर ईसाण अच्चए महिम। मल्लिजिणायणपडिमा उन्नाए वंसि बहुगुट्ठी ॥४९॥
ततो भगवान् पुरिमतालपुरं गतः, तत्र वग्गुरः श्रेष्ठी मल्लिजिनायतनप्रतिमामको गच्छन् 'ईसाण'इति प्राकृतत्याद्विभक्तिलोप ईशानेन-ईशानदेवेन्द्रेण भणितः सन् महिमां-पूजां कृतवान् , भगवान् तुन्नाकं सन्निवेशं प्रति व्रजति, अन्तरा वधूगोष्ठी-वधूवर, तद् गोशालो निन्दितवान्, ततो 'वसित्ति वंशीकुडने क्षिप्तः ॥
ततो विहरंतो सामी गोभूमि वच्चइ, तत्व अंतरा अडवी घणा, सया गावीउ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे बबलाढा! एस पंथो कहिं वच्चइ, वज्जलाढा नाम मेच्छा, ताहे ते गोवा भणंति-कीस अक्को
ससि, असुयपुत्ता! सुट्ट अकोसामि, तुज्झे एरिसगा मेच्छा, ताहे तेहिं मिलिचा पिट्टिऊण बंधिता वंसीए छढो, तत्थ | त अनेहिं मोइतो अणुकंपाए, ततो विहरंतो सामी रायगिहं गतो,तत्य अट्ठमो वासारतो, चाउम्मासखमणेण खवेइ, विचित्ते |
य अभिग्गहे ठाणादिविसए करेइ, ततो वाहि पारेइ २ चा सरए समतीते सामी चिंतेइ-बहु कर्म न सका निजरे, हताहे सयमेव अत्यारियादिद्वंतं पडिकप्पेइ, जहा एगस्स कुटुंबियस्स साली जाया, ताहे सो कप्पडियपंथिए भणइ-तुम्भं ।
Jain Education Intemato
For Private & Personal use only
x
www.jainelibrary.org

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618