Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोद्घातनिर्युक्तौ श्रीवीरचरिते
॥२८४ ॥
Jain Education interne
बहुसालग सालवणे कडपूयण पडिम विग्घणोवसमे । लोहग्गलम्मि चारिय जियसत्तू उप्पले मुक्खो ॥ ४८९ ॥ ॐ वासुदेवभगवान् बहुशालकं ग्रामं गतः, तत्र शालवने प्रतिमया स्थितः, कटपूतनायाश्च व्यन्तर्या विघ्ननं विघ्नकरणं, तत है मंदिरे उपशमः, ततो भगवान् लोहार्गले नगरे गतः, तत्र जितशत्रू राजा, चारिकावेताविति द्वयोरपि ग्रहणं, तन 'उप्पल' इति प्राकृतत्वात् तृतीयार्थे सप्तमी उत्पलेन कथिते मोक्षः ॥
ततो सामी पुरिमतालं गच्छइ, तत्थ वग्गुरो नाम सेट्ठी, तस्स भद्दा भारिया वंझा अवियाउरी जाणुकोप्परमाया, बहूणि | देवसयोवाइयाणि काउं परिस्संता, अन्नया सगडमुहे उज्जाणे उज्जाणिया गया, तत्थ पासइ जुन्नं देवउलं सडियपडियं, तत्थ मल्लिसामिणो पडिमा तं नमसंति, जइ अम्ह दारगो दारिगा वा जायइ तो एवं देवडलं करेस्सामो, एवं नमंसित्ता गयाणि, तत्थ अहासंनिहियाए वाणमंतरीए देवयाए पाडिहेरं कथं, आहूतो गन्भो, जं चेव आहूतो तं चेत्र देवकुलं कारमारद्धं, अतीव तिसंझं पूयं करेंति, पद्यइयगाण सगासं जंति, एवं सो सावगो जातो । इतो य सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठितो, वग्गुरो य पहातो उल्लपडसाडगो सपरिजणो महया इड्डीए विविहकुसुमहत्थगतो तं आययणं अञ्चतो जाति, ईसाणो य देविंदो पुषागयतो सामिं वंदित्ता पज्जुत्रासह, वग्गुरं च वइवयंतं पासइ, भाइ य-भो वग्गुरा ! तुमं पच्चक्खतित्थगरस्स महिमं न करेसि, तो पडिमं अच्चओ जासि, एस महावीरवद्धमाणोत्ति, ततो आगतो मिच्छामिदुक्कडं काउं खामेइ महिमं च करेइ, ततो सामी उन्नागं वच्चइ, तत्यंतरा बहूवरं सपsिहुतं एह, ताणि पुण दोवि विरुवाणि दंतुराणि स, तत्थ गोसालो भणइ, अहो इमो सुसंजोगो “ततिल्लो विहिराया जाणइ दूरेत्रि जो
For Private & Personal Use Only
कटपूतनाचारिका
शंका
+ | 1126811
www.jainelibrary.org

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618