Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 584
________________ * * * कोणे सामी पडिमं ठितो, सो गोसालो तस्स मुहे सागारियं दाउं ठितो, तत्थवि तहेव कहियं, पिट्टितो य, मुणिउत्तिकाऊण मुक्को ॥ अमुमेवार्थमुपसंहरन्नाह आलभियाए वासं कुंडग तह देउले पराहुत्तो। मद्दण देउल सागारियं मुहे दोसुवि मुणित्ति ॥४८॥ । भगवान् आलभिका नगरी गतवान् , तत्र सप्तमो वर्षारात्रस्तदा चातुर्मासक्षपणं कृतवान्, ततो भगवान् कुंडके सन्निवेशे गतः, तत्र देवकुले-वासुदेवायतने गोशालः पराहुत्तः-पराङ्मुखो वासुदेवप्रतिमामुखस्याधिष्ठानं दत्तवान् , ततो भगवान् मद्दणानाम्नि ग्रामे गतः, तत्र गोशालो देवकुले-बलदेवायतने बलदेवप्रतिमामुखे सांगारिक-साधनं ६ दत्त्वा स्थितवान् , 'दोसुवित्ति द्वयोरपि पूर्वतरं वासुदेवगृहे अत्र च बलदेवगृहे कदर्थितः, केवलं मुणितो इतिहै पिशाच इतिकृत्वा मुक्तः ॥ ततो सामी बहुसालगो नाम गामो, तत्थ सालवणं नाम उजाणं, तत्थ गतो तत्थ सालज्जा वाणमंतरी, सा वाणमंतरी पूर्व करेइ, अन्ने भणंति-सा कडपूयणा वाणमंतरी भगवतो पडिमागयस्स उवसग्गं करेइ, ताहे परिसंता महिमं करेइ,18 ततो निग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो अन्नेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिया न साहेति, ततो चारिएत्तिकाऊण रन्नो अत्थाणीवरगयस्स उवढविया, तत्थ य उप्पलो अढियगामातो पुधमेवागतो अच्छइ, सो य ते य आणिते दट्टण उद्वितो, तिक्खुत्तो वंदइ, पच्छा सो भणइ-न एस चारितो, एस सिद्धत्थरायपुत्तो, धम्मवरचकवट्टी एस भयवं, लक्खणाणि य से पेच्छह, तत्थ सकारेऊण मुको ॥ अमुमेवार्थमुपसंहरनाह ** * *** Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618