Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपोदान- पूर्वस्यामेवं यावत् द्वे यामचतुष्के उत्तरस्या, तृतीयस्यां विशतिर्यामचतुष्कानि, वचबा-, यामचतुष्के पूर्वस्यामेवं यावर आनन्दानियुक्ती द्वे यामचतुष्कं तमायामिति, पच्छा तासु समाचासु आणंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीएवधिः भश्रीधीर- भायगाणि खणं करतीए दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णइ-किं भयवं! एएण अहो !, सामिणा पाणी हा दाद्याः चरिते नापसारितो, ताए परमाए सद्धाए दिन्नं, पंच दिवाणि पाउन्भूयाणि, वढो पच्छा तीसे सिरं पक्वालियं, अदासीकया प्रतिमाः
एनमेवार्थ सझेपणाह॥२८८॥
पडिमा भद्द महाभह सबओभद्द पढमिया चउरो। अट्ठ य वीसाऽऽणंदे बहुलिय तह उज्झिया दिवा ॥४९॥! | प्रतिमा पूर्व भगवता भद्रा कृता, तदनन्तरमकृतपारणकेनैव महाभद्रा, तथैव सर्वतोभद्रा, नत्र 'पढमिया चउरो' इति । प्रथमायां चत्वारि यामचतुष्कानि, द्वितीयस्यामष्टौ, तृतीयस्यां विंशतिः, तदनन्तरमानन्द-आनन्दस्य गृहे बहुलिकया दास्या 'तथेति' समुच्चये उज्झिता भिक्षा दत्ता, दिव्यानि पञ्च प्रादुरभवन् ॥
ततो भयवं बहमेच्छं दढभूमिं गतो, तस्स बहिं पोलासं नाम चेइयं, तत्थ अट्ठमण भत्तेण अपाणएण ईसीपभारगएण कारणं, इसीपभारगतो नाम ईसि ओणतो कातो, एगपोग्गलनिरुद्धदिट्ठी अणि मिसनयणे, तत्थवि जे अपित्ता पोग्गला तेसु दिहिं निवेरोइ, सचिचेहिं दिट्ठी अप्पाइज्जइ, जहा दुचाए, महापणिहिएहिं गत्तेहिं सर्विदिएहिं गुत्तेहिं दोवि | ॥२८॥ पाए साहट्ट वग्धारियपाणी एगराइयं महापडिमं ठितो। एतदेवाह
दहभूमी बहुमिच्छा पेढालग्गाममागओ भयवं पोलासचेइयम्मि द्विएगराई महापडिमं ॥ ४९७ ।।
REAK
पुरमवन्॥
Jain Education Intes
For Private & Personal use only
H
a w.jainelibrary.org

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618