SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ उपोदान- पूर्वस्यामेवं यावत् द्वे यामचतुष्के उत्तरस्या, तृतीयस्यां विशतिर्यामचतुष्कानि, वचबा-, यामचतुष्के पूर्वस्यामेवं यावर आनन्दानियुक्ती द्वे यामचतुष्कं तमायामिति, पच्छा तासु समाचासु आणंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीएवधिः भश्रीधीर- भायगाणि खणं करतीए दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णइ-किं भयवं! एएण अहो !, सामिणा पाणी हा दाद्याः चरिते नापसारितो, ताए परमाए सद्धाए दिन्नं, पंच दिवाणि पाउन्भूयाणि, वढो पच्छा तीसे सिरं पक्वालियं, अदासीकया प्रतिमाः एनमेवार्थ सझेपणाह॥२८८॥ पडिमा भद्द महाभह सबओभद्द पढमिया चउरो। अट्ठ य वीसाऽऽणंदे बहुलिय तह उज्झिया दिवा ॥४९॥! | प्रतिमा पूर्व भगवता भद्रा कृता, तदनन्तरमकृतपारणकेनैव महाभद्रा, तथैव सर्वतोभद्रा, नत्र 'पढमिया चउरो' इति । प्रथमायां चत्वारि यामचतुष्कानि, द्वितीयस्यामष्टौ, तृतीयस्यां विंशतिः, तदनन्तरमानन्द-आनन्दस्य गृहे बहुलिकया दास्या 'तथेति' समुच्चये उज्झिता भिक्षा दत्ता, दिव्यानि पञ्च प्रादुरभवन् ॥ ततो भयवं बहमेच्छं दढभूमिं गतो, तस्स बहिं पोलासं नाम चेइयं, तत्थ अट्ठमण भत्तेण अपाणएण ईसीपभारगएण कारणं, इसीपभारगतो नाम ईसि ओणतो कातो, एगपोग्गलनिरुद्धदिट्ठी अणि मिसनयणे, तत्थवि जे अपित्ता पोग्गला तेसु दिहिं निवेरोइ, सचिचेहिं दिट्ठी अप्पाइज्जइ, जहा दुचाए, महापणिहिएहिं गत्तेहिं सर्विदिएहिं गुत्तेहिं दोवि | ॥२८॥ पाए साहट्ट वग्धारियपाणी एगराइयं महापडिमं ठितो। एतदेवाह दहभूमी बहुमिच्छा पेढालग्गाममागओ भयवं पोलासचेइयम्मि द्विएगराई महापडिमं ॥ ४९७ ।। REAK पुरमवन्॥ Jain Education Intes For Private & Personal use only H a w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy