________________
दृढभूमिर्नाम बहुम्लेच्छा, तत्र पेढालग्राममागतो भगवान्, तस्य बहिः पोलाशे चैत्य-व्यन्तरायतने एकरात्रिकी | महाप्रतिमां स्थितः॥ इतो य-सको देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणगतो हरिसितो सामिस्स नमोकारं काऊण भणति-अहो भयवं! तेलोकमभिभूय ठितो, नहु सका केणइ देवेण वा दाणवेण वा चाले, तथा चाहसको य देवराया सहागओ भणइ हरिसिओ वयणं । तिन्निवि लोगऽसमत्था जिणवीरमिणं चलेउंजे ॥ ४९८॥ । शक्रो देवराजः सभागतो हर्षितो वचनमिदं भणति-त्रयोऽपि लोका अमुं जिनं वीरं चालयितुमसमर्थाः, जे इति पादपूरणे ॥
इतो य-संगमतो नाम सोहम्मकप्पवासी देवो सकस्स सामाणितो अभवसिद्धितो,सो भणइ-देवराया अहो रागेण उल्लवेइ, को माणुसो देवेण न चालिज्जइ, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिई परनिस्साए भयवं वोकम्मं करेइत्ति, एवं सो आगतो, तथा चाहसोहम्मकप्पवासी देवो सक्करस सो अमरिसेणं । सामाणिय संगमओ बेह सुरिंदं पडिनिविट्ठो ॥ ४९९ ॥ तेलोकं असमत्थंति बेह एयरस चालणं काउं। अजेव पासह इमं मम वसगं भट्ठजोगतवं ॥५०॥ अह आगओ तुरंतो देवो सकस्स सो अमरिसेणं । कासी य हउवसगं मिच्छादिही पडि निविट्ठो ॥५०१॥ सौधर्मकल्पवासी देवः शक्रस्य सामानिकः सङ्गमको नाम, सोऽमर्षेण सुरेन्द्र प्रति प्रतिनिविष्टः सन् ब्रवीति, यत्-।।
कारक
बा.स.५९
in Edaran Internator
For Private & Personal Use Only