________________
उपोद्धात- निर्यको श्रीवीर
संगमकोपसर्गाः
चरिते
॥२८९॥
वह इति ब्रूषे एतस्य चालनं कर्तुं त्रिलोकमसमर्थमिति, तन्न, अथैव प्रेक्षस्व इमं महावीरं मम वशगम्-आयर्स भ्रष्टयोगतपसमिति, एवमुक्त्वाऽथानन्तरं शक्रस्योपरि अमर्षेण सङ्गमकनामा देवस्त्वरित आगतः, अकापीच्च स मिथ्या- दृष्टिः प्रतिनिविष्ट उपसर्ग, तद्यथा-सो अभवितो सामिस्स उवरिं वजधूलीवरिसं वरिसइ, जाव अच्छीणि कन्ना य सबसोयाणि पूरियाणि, निरुस्सासो जातो, तेण सामी तिलतुसभागमेत्तंपि झाणाओ न चालिओ १ ताहे संतोतं साहरित्ता कीडियाओ वज्जतुंडाओ विउबइ, तातो समंततो लग्गिऊण खायंति, अन्नेण सोएण सरीरगमणुपविसित्ता अनेण सोएण निग्गच्छति, एवं चालिणीसरिसो कतो, तहवि भयवं न चलितो २ ताहे उसे वजतुंडे विउबइ, जे लोहियमेगेण पहारेण जीणेति, तेवि सुवहुं खायंति, तहवि न सको चालेउं ३ ताहे उण्हेला विउवेइ, उण्हेला णाम तेल्लपाइयाओ, तातो तिक्खेहिं तुंडेहिं अतीव दंसंति, जहा जहा सो अभवितो उपसगं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भाबेइ, जहा 'तुमए चेव कयमिणं, न सुद्धचारिस्स दिस्सए दंडो' इच्चादि ४ जाहे न सकइ खोभेउं ताहे विच्छुए विउबइ, तहवि न सक्कइ ५, ताहे नउले विउधइ, ते तिक्खाहिं दाढाहिं डसंति खंडखंडाई अवणेति ६ पच्छा सप्पे रोसपुग्ने उग्गविसे डाहजरकारगे विउबइ, तेहिवि न सकिओ चालेउं ७ ततो मूसए विउबइ, ते तिक्खाहिं दाढाहिं डसंति, खंडाणि य अवणेत्ता तत्थेव मुत्तपुरीसाणि वोसिरंति, तो अतुला वेषणा पाउन्भवति, जाहे न सका ताहे हस्थिरूवं विउबइ, तेण हस्थिरूवेण सुंडाए गहाय सत्तद्वतले आगासे उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छइ, पुणोऽवि भूमीए विंधा चलणतलेहि य मलेइ ९ जाहे एवमवि न सका चालेड ताहे हस्थिणियारूवं विउबइ, सा हत्थि
॥२८९॥
Jain Education Internal SU
For Private & Personal Use Only