SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ | ततो भयवं वाणियगामं गतो, तस्स बाहिं पठिमं तितो, तत्थ आणंदो नाम समणोवासतो छटुंछटेण आयावेइ, तस्स ओहिन्नाणं समुप्पन्नं जाव पेच्छइ तित्थयर, वंदइ, भणति य-अहो सामिणा परीसहा अहियासिजंति , एच्चिरेण कालेण तुम्भं केवलनाणमुप्पजिहिइ, तहा पूएइ य, ततो सामी सावत्थिं गतो, तत्थ दसमं वासारत्तं विचित्तं तवोकम्म ठाणाईहिं, ततो साणुलट्टियं नाम गामं गतो ॥ अमुमेवार्थ सञ्जिघृक्षुराह| वाणियगामायावण आणंदोही परीसहसहित्ति । सावत्थीए वासं चित्ततवो साणुलहि बहिं ॥ ४९५॥ वणिग्ग्रामे आतापनमानन्दस्य, ततोऽवधिज्ञानं, तेन च स्वामिनं प्रेक्ष्योक्तवान्-अहो भगवान् परीषहसह इति, तदन-1 न्तरं भगवान् श्रावस्त्यां वर्ष-दशमं वर्षारानं कृतवान् , तत्र च विचित्रं तपः, तदनन्तरं सानुलष्टिग्रामं गतः। तत्थ बाहिं भद्दपडिमं ठितो, केरिसिया भद्दा पडिमा ?, भन्नइ, पुवाभिमुहो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, ततो बीए अहोरत्ते अवरेणं दिवसं उत्तरेणं रत्ति, एवं छटेणं भत्तेणं निट्ठिया, तहवि न चेव पारेइ, ततो अपारितो चेव महभई पडिमं ठाइ, सा पुण एवं-पुवाए दिसाए अहोरत्तं, एवं चउसुवि दिसासु चत्तारि अहोरत्ता, एवमेसा दसमेण निहिआ, तहावि न पारेइ, ताहे अपारितो चेव सवतोभदं पडिमं ठाइ, सा पुण सवतोभद्दा एवं-इंदाए अहोरत्तं, एवम्-अग्गेईए जम्माए नेरईए वारुणीए वायबाए सोमाए ईसाणीए विमलाए [तमाए] तत्थ जाई उड्डलोइयाई दवाई ताई निज्झायइ, तमाए हेडिल्लाई, एयमेसा दसहिं दिसाहिं बावीसइमेण समप्पड़, एवं च प्रथमायां प्रतिमायां चत्तारि यामचतुष्काणि, तद्यथा-एक पूर्वस्यामेकमपरस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, द्वितीय स्यामष्टौ यामचतुष्काणि, तद्यथा-द्वे यामचतुष्के XXXREKHA Jain Education International For Private & Personal use only __www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy