Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 591
________________ उपोद्घातनिर्युक श्रीवीरचरिते २८७ ॥ Jain Education International मगहा गोवरगामे गोसंखी वेसियाण पाणामा | कुम्मागामायावण गोसाले कोवण पट्टे ॥ ४९३ ॥ मगधजनपदे चम्पाराजगृहयोरपान्तराले गोव्वरग्रामे गोशङ्खी कौटुम्बिकः, तस्योक्तप्रकारेण वैश्यायनो नाम पुत्रः, | तस्य प्राग्व्यावर्णित कारणवशतः प्राणामानाम प्रत्रज्या, ततो यथासुखं विहरतस्तस्य तत्कालं कूर्म्मप्रामे आतापनावतो । | गोशालः कोपनं - कोपोत्पादनमकार्षीत्, भगवता च गोशालस्यानुकम्पया रक्षा कृता, ततस्तेन भगवता सह कूर्मग्रामात् सिद्धार्थपुरं गच्छता अपान्तराले पूर्वोत्पाटितं तिलस्तम्बं भगवन्तमापृच्छय भगवता च सोऽयं तिलस्तम्बो निष्पन्न इति कथिते प्रवृत्तः - प्रवृत्तपरिहारः प्रागुक्तस्वरूप उपकल्पितः ॥ ततो भगवं वेसालि नगरिं पत्तो, तत्थ संखो नाम गणराया, सिद्धत्थस्स रण्णो मित्तो, सो तं पूएइ, पच्छा वाणिय| गामं पहावितो, तत्थ अंतरा गंडइया नदी, तं सामी नावाए उत्तिन्नो ते नाविया सामिं भणति - देह मोलं, एवं वाहेति तत्थ संखरण्णो भाइणिज्जो चित्तो नाम दूइत्ताए गएलतो नावाकडएण एइ, ताहे तेण मोइतो पूइतो य । एनमेवार्थं सङ्क्षेपेणाह - | वेसालीए पडिमं संखो गणराय पिउवयंसो य । गण्डइआसरि तिन्नो चित्तो नावाए भगणिसुओ ॥ ४९४ ॥ वैशाल्यां नगर्यां शङ्खो नाम गणराजः पितृवयस्यः - सिद्धार्थराजमित्रं भगवतः पूंजामकरोत्, तथा भगवन्तं वणि| ग्रामं प्रति प्रचलितमन्तरा गण्डेकिकां सरितं नदीं तीर्ण नाविकैर्धृतं चित्रः शङ्खराजस्य भगिनीसुतो नावा समागच्छन् मोचितवान् पूजितवांश्च ॥ For Private & Personal Use Only शीतलेश्या गंडकिको त्तारः ॥ २८७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618