Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 587
________________ उपोद्धातहियइच्छियं भत्तं देमि मम लुणह, एवं सो उवाएण लुणावेइ, एवं च ममवि वहुं कम्मं अच्छइ, एवं अच्छारिएहिं। वधुवरनिजरावेयवं, ते य अत्थारिया अणारिया देसेसु, ततो लाढावजभूमि [सुद्धभूमि ] वच्चइ, तत्थ विहरइ, ते अणारिया हसनं श्रीवीर- जणा निरणुकंपा निद्दया सामि हीलेंति निंदति कुक्करे छुच्छुक्कारेंति, ततो ते कुक्कुरा डसंति, 'सयं च ते भयवं आहेसु' | गोपकोपः चरिते एवमाइ बहूवसग्गा, तत्थ नवमो वासारत्तो कतो, तत्थ न भत्तपाणं, नेव वसही लद्धा, एवं तत्थ छम्मासे अणिच्च जागरियं विहरितो । अमुमेवार्थमाह- . ।।२८५॥ गोभूमि बजलाढित्ति गोवकोवे य वंसि जिणुवसमे । रायगिहट्ठमवासं तु बजभूमी बहुवसग्गा ॥४९१॥ ४] भगवान् गोभूमि व्रजति, तत्रान्तरा अटव्यां गोशालो गोपान् अरे वजलाढा इत्याक्रुष्टवान् , ततस्तेषां गोपानां है| कोपो बभूव, ततो 'वंसित्ति वंशीकुडङ्गे गोशालस्तैर्वद्या प्रक्षिप्तः, तदनन्तरमन्यैर्जिनस्योपशमोऽत्यद्भुतो दृष्ट इति कमोचितः, ततो भगवान् राजगृहेऽष्टमं वर्षारानं कृतवान् , तदनन्तरं च वज्रभूमौ गतवान् , तत्र च बहव उपसर्गा अभवन् , नवमश्च वर्षारात्रस्तत्रैव गतः॥ .. है। ततो अणारियदेसातो निग्गया पढमसरए सिद्धत्यपुराती कुम्मगाम संपत्थिता, तत्थ अंतरा एगो तिलथंभओ, तं दहण गोसालो भणइ-भयवं! एस तिलथंवतो निफजिहिइ ?, सामी भणइ-णिप्फजिहिइ, एए सत्त पुष्फजीवा उद्दाइत्ता ॥२८॥ एयस्स चेव तिलथंभस्स एगाए तिलसंवलियाए पञ्चायाहिंति, ततो गोसालेण असद्दहंतेण ऊसरिऊण सलिदगो तिलथंभो|8| है| उपाडितो, एगंते एडितो, अहासंनिहिएहिं वाणमंतरेहिं मा भयवं मिच्छावाई भवउत्ति वासं वासिय, ततो सो तिल Jain Education Intemat For Private & Personal use only Il www.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618