________________
उपोद्धातहियइच्छियं भत्तं देमि मम लुणह, एवं सो उवाएण लुणावेइ, एवं च ममवि वहुं कम्मं अच्छइ, एवं अच्छारिएहिं।
वधुवरनिजरावेयवं, ते य अत्थारिया अणारिया देसेसु, ततो लाढावजभूमि [सुद्धभूमि ] वच्चइ, तत्थ विहरइ, ते अणारिया
हसनं श्रीवीर- जणा निरणुकंपा निद्दया सामि हीलेंति निंदति कुक्करे छुच्छुक्कारेंति, ततो ते कुक्कुरा डसंति, 'सयं च ते भयवं आहेसु'
| गोपकोपः चरिते
एवमाइ बहूवसग्गा, तत्थ नवमो वासारत्तो कतो, तत्थ न भत्तपाणं, नेव वसही लद्धा, एवं तत्थ छम्मासे अणिच्च
जागरियं विहरितो । अमुमेवार्थमाह- . ।।२८५॥
गोभूमि बजलाढित्ति गोवकोवे य वंसि जिणुवसमे । रायगिहट्ठमवासं तु बजभूमी बहुवसग्गा ॥४९१॥ ४] भगवान् गोभूमि व्रजति, तत्रान्तरा अटव्यां गोशालो गोपान् अरे वजलाढा इत्याक्रुष्टवान् , ततस्तेषां गोपानां है| कोपो बभूव, ततो 'वंसित्ति वंशीकुडङ्गे गोशालस्तैर्वद्या प्रक्षिप्तः, तदनन्तरमन्यैर्जिनस्योपशमोऽत्यद्भुतो दृष्ट इति कमोचितः, ततो भगवान् राजगृहेऽष्टमं वर्षारानं कृतवान् , तदनन्तरं च वज्रभूमौ गतवान् , तत्र च बहव उपसर्गा
अभवन् , नवमश्च वर्षारात्रस्तत्रैव गतः॥ .. है। ततो अणारियदेसातो निग्गया पढमसरए सिद्धत्यपुराती कुम्मगाम संपत्थिता, तत्थ अंतरा एगो तिलथंभओ, तं
दहण गोसालो भणइ-भयवं! एस तिलथंवतो निफजिहिइ ?, सामी भणइ-णिप्फजिहिइ, एए सत्त पुष्फजीवा उद्दाइत्ता ॥२८॥
एयस्स चेव तिलथंभस्स एगाए तिलसंवलियाए पञ्चायाहिंति, ततो गोसालेण असद्दहंतेण ऊसरिऊण सलिदगो तिलथंभो|8| है| उपाडितो, एगंते एडितो, अहासंनिहिएहिं वाणमंतरेहिं मा भयवं मिच्छावाई भवउत्ति वासं वासिय, ततो सो तिल
Jain Education Intemat
For Private & Personal use only
Il www.jainelibrary.org