________________
जहिं वसइ । जं जस्स होइ सरिसं तं तस्स विइज्जयं देइ ॥ १॥ जाहे न द्वाइ ताहे तेहिं पिट्टितो बद्धो, ततो वंसीकुडंगे | सो छूढो, तत्थ पडितो उत्ताणतो अच्छइ, वाहरइय सामि, सिद्धत्यो भणइ-सयं कयं ते, ताहे सामी अदूर
गंतुं पडिच्छइ, पच्छा ते भणंति-एस एयस्स देवबगस्स पीढियावाहो वा छत्तधारो वा आसि, ततो एस अदूरे IN ठितो, ततो मुको, अन्ने भणति-पहिएहिं वहिं उत्चारितो सामि दऍण अच्छंतं ॥ अमुमेवार्थ सझेपत आह
तत्तो अ पुरिमताले वग्गुर ईसाण अच्चए महिम। मल्लिजिणायणपडिमा उन्नाए वंसि बहुगुट्ठी ॥४९॥
ततो भगवान् पुरिमतालपुरं गतः, तत्र वग्गुरः श्रेष्ठी मल्लिजिनायतनप्रतिमामको गच्छन् 'ईसाण'इति प्राकृतत्याद्विभक्तिलोप ईशानेन-ईशानदेवेन्द्रेण भणितः सन् महिमां-पूजां कृतवान् , भगवान् तुन्नाकं सन्निवेशं प्रति व्रजति, अन्तरा वधूगोष्ठी-वधूवर, तद् गोशालो निन्दितवान्, ततो 'वसित्ति वंशीकुडने क्षिप्तः ॥
ततो विहरंतो सामी गोभूमि वच्चइ, तत्व अंतरा अडवी घणा, सया गावीउ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे बबलाढा! एस पंथो कहिं वच्चइ, वज्जलाढा नाम मेच्छा, ताहे ते गोवा भणंति-कीस अक्को
ससि, असुयपुत्ता! सुट्ट अकोसामि, तुज्झे एरिसगा मेच्छा, ताहे तेहिं मिलिचा पिट्टिऊण बंधिता वंसीए छढो, तत्थ | त अनेहिं मोइतो अणुकंपाए, ततो विहरंतो सामी रायगिहं गतो,तत्य अट्ठमो वासारतो, चाउम्मासखमणेण खवेइ, विचित्ते |
य अभिग्गहे ठाणादिविसए करेइ, ततो वाहि पारेइ २ चा सरए समतीते सामी चिंतेइ-बहु कर्म न सका निजरे, हताहे सयमेव अत्यारियादिद्वंतं पडिकप्पेइ, जहा एगस्स कुटुंबियस्स साली जाया, ताहे सो कप्पडियपंथिए भणइ-तुम्भं ।
Jain Education Intemato
For Private & Personal use only
x
www.jainelibrary.org