SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ शाभो आसत्यो जातो, बहुला य गावी तेण पदेसेण आगता, तीए खुरेण निक्खित्तो सुप्पइद्वितो जातो, पुष्पा य पत्ता य |जाता ॥ एनमेवार्थ सङ्केपत आह__ अनितयवासं सिद्धत्थपुरं तिलथंभ पुच्छनिष्फत्ती। उप्पाडेइ अणजो गोसालोवास बहुलाए ॥४९२॥ । अनियतं वासं भगवान् अनार्यदेशे कृतवान् , वसतेरलाभात्, ततः सिद्धार्थपुरं गतः, तस्मानिर्गत्य कूर्मग्राम प्रति प्रस्थितः, ४ तत्रान्तरा गोशालेन तिलस्तम्वविषये पृच्छा कृता-किमेष तिलस्तंबो निष्पत्स्यते नवा?, भगवता निष्पत्तिरुदाहृता, ततोऽहै नार्यों गोशालस्तं तिलस्तम्बमुत्पाटयति, 'वास'त्ति यथासन्निहितैय॑न्तरर्वर्ष कृतं, बहुलया गवा खुरेण निखात्य स्थिरीकृतः॥ 2 ततो दोऽवि कुम्मगाम संपत्ता, तस्स वाहिं वेसियायणो बालतवस्सी आयावेइ, तस्स का उप्पत्ती?-चंपाए नयरीए रायगिहस्स य अंतरा गोबरगामो, तत्थ गोसंखीनाम कुडंवितो, सो आभीराण अहिवई, तस्स बंधुमई भजा अविया उरी, इतो य तस्स अदूरसामंते गामो चोरेहिं हतो, ते हंतूण बंदिग्गाहं च काऊण पधाविया, एगा अचिरप्पसूया पइंमि मारिए चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडो तेण गोसंखिएण गोरूवाण गएण दिट्ठो, गहितो य, अप्पणिजियाए महिलाए दिनो, तत्थ पगासियं, जहा-मम महिलाए गूढोगम्भो आसि, तत्थ छगलं मारित्ता लोहियगंधत्ता सूइयानेवत्थेण ठिया, सर्व जं तस्स इतिकत्तवयं तं कीरइ, एवं सो तत्थ संवड्डइ, सावि से माया चंपाए विक्कीया, वेसियाए थेरीए मम धूयत्ति तीए उवयारं सिक्खाविया, सा तत्थ पगासा गणिया जाया, सो य गोसंखियपुत्तो तरुणो | जातो, घयसगडेहिं चंपं गतो सवयंसो, तत्थ पेच्छइ नागरं जणं जहिच्छियमभिरमंतं, तस्सवि इच्छा जाया, अहंपि Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy