________________
पोद्धात-रात
४ ताव रमामि, सो तत्थ गतो वेस, तत्य से सा चेव माया अभिरुइया, मोल्लं देइ, वियाले पहायविलित्तो वच्चइ, तत्थ । तिलस्तंबोनियतीरावचंतस्स अंतरा पादो अमिझेण लित्तो, सो न याणइ केण विलित्तो?, तत्यंतरा तस्स कुलदेवया मा अकिच्चमायरउ ।
त्पाटनं श्रीबार- बोहामित्ति तत्थ कोट्टए गाविं सवच्छयं विउविऊण संठिया, ताहे सो तं पायं तस्स उवरि फुसइ, ताहे सो वच्छतो
वैश्यायनः चरिते
भणइ-एस मम उवरि अम्मो! अमेझलितं पायं फुसइ, ताहे सा गावी माणुसियाए वायाए भणइ-किं तुमं पुत्ता:8
अधिति करेसि ?, एसो अज मायाए समं वासं गच्छइ, तं एस एरिसं अकिच्चं ववसइ, अन्नं किं न काहिइ?, ताहे तं, ॥२८६॥ सोऊण तस्स चिंता जाया, भणइ-गतो पुच्छिहामि, ताहे पविट्ठो पुच्छइ-का तुझं उप्पत्ती?, तीए भन्नइ-किं तुझं
उप्पत्तीए, महिलाभावं दाएइ, ताहे सो भणइ-अण्णं एत्तियं मोल्लं देमि साह सम्भावं, सबहसावियाए तीए सर्व जहावत्तं सिह, ताहे सो निग्गतो सगामं गतो, अम्मापियरो आपुच्छति, ताणि न साहंति, ताहे सो ताव अणसितो ठितो, जाव से कहियं, ततोऽसौ तं मायं वेसाउ मोइत्ता पच्छा विरागं गतो, एयावत्या विसया इति पाणामाए पवजाए पवइओ, एसा उप्पत्ती, सो विहरतो तंकालं कुम्मगामे आयावेइ, तस्स छप्पयातो जडाहितो आइच्चकिरणतावियातो पडंति, जीवहियठ्याए पडियातो सीसे छुभइ, तं स गोसालो ओसरित्ता तत्थ गतो किं भवं मुणी मुणीतो उयाह जूया-1 सेनायरो, कोऽर्थः?-'मन ज्ञाने किं भवान् मुनि:-ज्ञाता सन् मुनितः-प्रव्रजित उत एवमेवेति, अहवा किं इत्थी || ॥२८॥ पुरिसो वा?, एवं दो तिन्नि वारे वयइ, ताहे वेसियायणो झटो तेयं निसिरइ, ताहे सामिणा तस्स अणुकंपणछाए वेसि-1 यायणस्स उसिणतेयपडिसाहराणमेत्यंतरा सीयलिया तेउल्लेसा निसिरिया, सा भगवओ सीयलिया तेउल्लसा जंबुद्दीव
RELAXCCES
Jain Education Intematic
For Private & Personal use only
Xiwww.jainelibrary.org