________________
मन्मितरतो बेटेइ, इयरा तं परिरयेण वेढती जंबुद्दीवं बाहिरतो वेढेइ, सा य एवं परिक्खिजमाणा २ निरवसेसा दासीयलियाए लेसाए विज्झविया, ताहे सो सामिस्स रिद्धिं पासिता भणइ-से गयमेयं 'मय गयमेयं, न जाणामि
जहा तुझं सीसो, खमह, गोसालो पुच्छइ-सामी! किं एस जूयासेन्जायरो भणइ, सामिणा कहियं, ताहे भीतो पुच्छति-किह संखित्तविउलतेयलेस्सो भवति, भयवं भणइ-जेणं गोसाला! छटुंछटेणं अणिक्खित्वेणं तवोकम्मेणं बायावेह, पारणए सनहाए कुम्मासपिडियाए एगेण य वियडासएणं जावेइ जाव छम्मासा से णं संखित्तविउलतेउलेसे भवइ । अन्नया सामी कुम्मगामातो सिद्धपुरं पत्थितो, पुणरवि तिलथंबगस्स अदूरसामंतेणं वीइवयइ, ताहे सामि पुच्छइ,
बहा न निष्फन्नो, भयवया कहियं-निप्फन्नो, तं एवं वणस्सईणं पउपरिहारो कपितो, पउट्टपरिहारो नाम परिवृत्त्य २१ दातस्मिन्नेव शरीरके यदुत्पद्यते जन्तवः एष परिवर्तपरिहारो, तं सो असइहमाणो गंतण तिलसेंगलियं हत्थे पप्फोडिता ।
ते तिले गणेमाणो चिंतेइ-एवं सबे जीवा पउट्ट परिहरंति, नियतिवायं च नियगमवलंबित्ता तं करेड जं भयवया उवा इंटू जहा संखिचविउलतेउलेसे हवइ, ताहे सो सामिस्स पासातो फिट्टो सावत्थीए कुंभगारस्स सालाए ठितो, तेयनि-18 सम्गं आयावेइ, छहिं मासेहिं संखिचविउलतेउलेसो संजातो, कूवतडे दासीए विनासियं, तस्स घडो लेट्टएणाहतो भग्गो, सा रुसिया अकोसइ, ततो मुक्कतेउलेसा दवा, जातो तस्स पञ्चतो जहा सिद्धा मे तेउलेसा इति, पच्छा तस्स हिसाचरा मिलिया, तेहिं निमित्ताउलोगो से कहितो, एवं सो अजिणो जिणपलावी विहरह, एसा से विभूई संजाया। अमुमेवार्थ सल्पिशाह
Jain Education Interes
For Private & Personal use only
U www.jainelibrary.org