Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 568
________________ *stery- नरिंदमहितो भवियजणकुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिहं गतो, तत्थ नालंदाए वाहिरियाए तंतुवायसालाए एगंमि पदेसे अहापडिरूवं उग्गहमणुण्णवित्ता पढमं मासक्खमणमुपसंपज्जित्ताणं विहरइ। तेणं कालेणं तेणं समएणं मंखली नाम मंखे, तस्त भद्दा भारिया गुधिणिया, सरवणे सन्निवेसे बहुलस्स माहणस्स गोसालाए पसूया, गोन्नं नाम कयं गोसालोत्ति, संवहितो मंखसिप्प अहिजितो, चित्तफलयं करेइ, एकलतो विहरततो रायगिहे तंतुवायसालाए पट्टितो, जत्थ सामीद्वितो तत्थ वासावासमुवागतो, भयवं मासक्खमणपारणे अन्भितरे विजयस्स घरे विउलाए भोयणविहीए पडिलाभितो, पंच दिवाणि पाउन्भूयाणि, गोसालो सुणित्ता आगतो, दिवाणि पंच दिवाणि पाउम्भूयाणि, भणइ-भयवं! अहं तुझ सीसोत्ति, सामी तुसिणीतो निग्गतो, विइयमासक्खवणंमि ठितो, बिइयपारणगे आणंदस्स घरे खजविहीए, तइए सुदंसणस्स घरे सबकामगुणिएणं, ततो चउत्थं मासक्खमणमुपसंपजित्ताणं विहरइ ॥ अभिहितसङ्ग्रहणायेदमाह थूणाए बहिं पूसो लक्खणमभितरे य देविंदो। रायगिहतंतुसाला मासक्खमणं च गोसालो॥४७२॥ मंखलिमंख सुभद्दा सरवण गोबहुलगेह गोसालो । विजयाणंद सुनंदे भोयण खजे य कामगुणे ॥ ४७३ ॥ थूणायां सनिवेशे बहिर्भगवान् प्रतिमास्थितः, पुष्पो लक्षणं निरीक्षितवान्, अभ्यन्तरं च लक्षणं देवेन्द्रोऽचकथत, ततो भगवान् राजगृहे तन्तुवायशालायां मासक्षपणमकार्षीत्, गोशालोऽपि तत्रागतः, गोशालोत्पत्तिं कथयति'मंखली'त्यादि, मङ्कलिर्नाम मङ्खः, तस्य सुभद्रा भायो, शरवणं सन्निवेशः, तत्र गोवहुलगृहे-गोबहुलनामकब्राह्मण NOROS* Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618