Book Title: Avashyakasutram Part_1
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ACAD
का भविस्सइ, ताहे तुडेण भुतं, गंत भणइ-चिरं ते नेमित्तियत्तणं करेंतस्स अज नवरि फिडितो, सिद्धत्थो भणइ-न विसंवयड़, जइ न पत्तियसि वमाहि, दिवा नक्खा वाला य अन्ने य अवयवा, ताहे रुट्ठो तं घरं मग्गइ, तेहिं तं बार ओहाडितं, तेण न जाणइ, ततो आगमणगमणपरिवाडीतो करेइ, जाहे न लभइ ताहे भणइ-जइ मम धम्मायरियस्स तवो तेओ वा अत्थि तो डग्झउ, ताहे सवा बाहिरिया दड्डा, ताहे सामी हलेढुको नाम गामो तं गतो, तत्थ | महप्पमाणो हलेहगरुक्खो, तत्थ सावत्थीतो नयरीतो अन्नो लोगो निग्गच्छंतो पविसंतो य वसइ, तत्थ सत्थो निवसितो, |सामी पडिमं ठितो, तेहिं सथिएहिं रत्तिं सीयकाले अग्गी जालितो, ते वट्टे पभाए उद्वित्ता गता, सो अग्गी तेहिं न विज्झावितो, सो डहंतो सामिस्स पासं गतो, सो सामि परितावेइ, गोसालो भणइ-भयवं ! नासह अग्गी एइ, सामिस्स | पादा दहा, गोसालो नहो॥ अमुमेवार्थमुपसंहरन्नाहसावत्थी सिरिभद्दा निंदू पिअदत्त पयस सिवदत्ते । दारगणी णहवाले हलिद्दपडिमाऽगणी पहिया ॥ ४७९ ॥
भगवान् श्रावस्तीं गतः, तत्र पितृदत्तो नाम गृहपतिस्तस्य भार्या निन्दुः श्रीदत्ता, शिवदत्तो नाम नैमित्तिक, तद्वचनेन गर्भ प्रक्षास्य लक्ष्णखण्डानि च कृत्वा पायसेन सह सा पक्तवती, तच्च पायसं तया गोशालाय दचं, तेन भुकं, ततः 3/सिद्धार्थवचनाद्वामिते 'दारगणि नक्खवाले' इति नखान् पालांश्च दृष्ट्वा कुपितः सन् द्वारस्य स्थगिततया तत् गृहमल|भमानः सकलस्य पाटकस्योपरि शापं दत्तवान, ततोऽग्निः समस्तं दग्धवान, भगवांस्ततो हरिद्रकग्रामे गतः, तत्र हरि-18
Jain Education Internatione
For Private & Personal use only
__www.jainelibrary.org

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618