SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ACAD का भविस्सइ, ताहे तुडेण भुतं, गंत भणइ-चिरं ते नेमित्तियत्तणं करेंतस्स अज नवरि फिडितो, सिद्धत्थो भणइ-न विसंवयड़, जइ न पत्तियसि वमाहि, दिवा नक्खा वाला य अन्ने य अवयवा, ताहे रुट्ठो तं घरं मग्गइ, तेहिं तं बार ओहाडितं, तेण न जाणइ, ततो आगमणगमणपरिवाडीतो करेइ, जाहे न लभइ ताहे भणइ-जइ मम धम्मायरियस्स तवो तेओ वा अत्थि तो डग्झउ, ताहे सवा बाहिरिया दड्डा, ताहे सामी हलेढुको नाम गामो तं गतो, तत्थ | महप्पमाणो हलेहगरुक्खो, तत्थ सावत्थीतो नयरीतो अन्नो लोगो निग्गच्छंतो पविसंतो य वसइ, तत्थ सत्थो निवसितो, |सामी पडिमं ठितो, तेहिं सथिएहिं रत्तिं सीयकाले अग्गी जालितो, ते वट्टे पभाए उद्वित्ता गता, सो अग्गी तेहिं न विज्झावितो, सो डहंतो सामिस्स पासं गतो, सो सामि परितावेइ, गोसालो भणइ-भयवं ! नासह अग्गी एइ, सामिस्स | पादा दहा, गोसालो नहो॥ अमुमेवार्थमुपसंहरन्नाहसावत्थी सिरिभद्दा निंदू पिअदत्त पयस सिवदत्ते । दारगणी णहवाले हलिद्दपडिमाऽगणी पहिया ॥ ४७९ ॥ भगवान् श्रावस्तीं गतः, तत्र पितृदत्तो नाम गृहपतिस्तस्य भार्या निन्दुः श्रीदत्ता, शिवदत्तो नाम नैमित्तिक, तद्वचनेन गर्भ प्रक्षास्य लक्ष्णखण्डानि च कृत्वा पायसेन सह सा पक्तवती, तच्च पायसं तया गोशालाय दचं, तेन भुकं, ततः 3/सिद्धार्थवचनाद्वामिते 'दारगणि नक्खवाले' इति नखान् पालांश्च दृष्ट्वा कुपितः सन् द्वारस्य स्थगिततया तत् गृहमल|भमानः सकलस्य पाटकस्योपरि शापं दत्तवान, ततोऽग्निः समस्तं दग्धवान, भगवांस्ततो हरिद्रकग्रामे गतः, तत्र हरि-18 Jain Education Internatione For Private & Personal use only __www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy