SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ॥२८॥ उपोद्धात- द्रकस्य वृक्षस्याधः प्रतिमया स्थितः, तत्र च पथिकाः शीतापनोदायाग्निं प्रज्वालितवन्तः, स चाग्निः प्रसरन् स्वामिनः श्रावस्त्यां नियुक्ती पादौ किश्चिद्दग्धवान् , एष गाथाक्षरार्थः, भावार्थ उक्त एव, विहारः श्रीवीर- | ततो सामी नंगलानाम गापो तत्थ गतो, वासुदेवघरे सामी पडिम ठितो, तत्थ चेडरूवाणि खेलंति, सो य गोमाटो चरिते कंदप्पितो, ततो ताणि चेडरूवाणि अच्छीणि कडिउं बीहावेइ, ताहे ताणि धावेंताणि पडंति, जाणूणि पच्छोडिन्जनियर अप्पेगइयाणं खुखुणगा भजति, पच्छा तोंसें अम्मापियरो आगंतुण पिटृति, भणंति-एयस्स देवजयस्स एसो नूगंदी न ठाइ अप्पणो वणे, अन्ने वारंति, अलाहि देवजयस्स खमियवं, पच्छा सो भणइ-अहं हम्मामि तुम्भे न बारह, सिद्धत्थो भणइ-न हासि तुमं, अवस्सं पिट्टियासि, ततो सामी आवत्तानामगामो तत्थ गतो, वलदेवस्स घरे पडिम ठितो, तत्थवि चेडरूवाणि मुहं अवयासेउं बीहावेइ, पिट्टेइ य, ततो ताणि चेडरूवाणि रुयंताणि अम्मापिऊणं साहति, तेहिं गंतूण ठेवि(बंधि)तो, मुणिउत्ति काऊण मुक्को, मुणिओ-पिसाओ, भणंति य-किं एएण मुणिएण हएण, एयं से सामि हणामि जो एयं न वारेइ, ततो सा बलदेवपडिमा लंगलं बाहुणा हुक्खयिऊण उठ्ठिया, ततो ताणि पायवडियाणि सामि खामेति ॥ एतदेव सङ्केपेणाह तत्तो य नंगलाए डिभमुणी अच्छिकडणं चेव । आवत्ते मुहतासे मुणिजत्तिय बाहि बलदेवो॥४८॥ ॥२८॥ 5। ततो हरिद्रकात् प्रामात् स्वामी नङ्गलायां ग्रामे वासुदेवगृहे प्रतिमया स्थितः, तत्र गोशालोऽक्षिकर्षणं कृत्वा पिशा-14 चरूपः सन् डिम्भान् भापितवान्, तत्र बहु कदर्थित इति शेषः, ततो भगवान आवर्चे ग्रामे बलदेवगृहे प्रतिमा Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy